अंशक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From अंश (aṃśa, part, share).

Pronunciation[edit]

Adjective[edit]

अंशक (aṃśaka)

  1. (at the end of a compound) forming part

Declension[edit]

Masculine a-stem declension of अंशक
Nom. sg. अंशकः (aṃśakaḥ)
Gen. sg. अंशकस्य (aṃśakasya)
Singular Dual Plural
Nominative अंशकः (aṃśakaḥ) अंशकौ (aṃśakau) अंशकाः (aṃśakāḥ)
Vocative अंशक (aṃśaka) अंशकौ (aṃśakau) अंशकाः (aṃśakāḥ)
Accusative अंशकम् (aṃśakam) अंशकौ (aṃśakau) अंशकान् (aṃśakān)
Instrumental अंशकेन (aṃśakena) अंशकाभ्याम् (aṃśakābhyām) अंशकैः (aṃśakaiḥ)
Dative अंशकाय (aṃśakāya) अंशकाभ्याम् (aṃśakābhyām) अंशकेभ्यः (aṃśakebhyaḥ)
Ablative अंशकात् (aṃśakāt) अंशकाभ्याम् (aṃśakābhyām) अंशकेभ्यः (aṃśakebhyaḥ)
Genitive अंशकस्य (aṃśakasya) अंशकयोः (aṃśakayoḥ) अंशकानाम् (aṃśakānām)
Locative अंशके (aṃśake) अंशकयोः (aṃśakayoḥ) अंशकेषु (aṃśakeṣu)
Feminine ā-stem declension of अंशक
Nom. sg. अंशिका (aṃśikā)
Gen. sg. अंशिकायाः (aṃśikāyāḥ)
Singular Dual Plural
Nominative अंशिका (aṃśikā) अंशिके (aṃśike) अंशिकाः (aṃśikāḥ)
Vocative अंशिके (aṃśike) अंशिके (aṃśike) अंशिकाः (aṃśikāḥ)
Accusative अंशिकाम् (aṃśikām) अंशिके (aṃśike) अंशिकाः (aṃśikāḥ)
Instrumental अंशिकया (aṃśikayā) अंशिकाभ्याम् (aṃśikābhyām) अंशिकाभिः (aṃśikābhiḥ)
Dative अंशिकायै (aṃśikāyai) अंशिकाभ्याम् (aṃśikābhyām) अंशिकाभ्यः (aṃśikābhyaḥ)
Ablative अंशिकायाः (aṃśikāyāḥ) अंशिकाभ्याम् (aṃśikābhyām) अंशिकाभ्यः (aṃśikābhyaḥ)
Genitive अंशिकायाः (aṃśikāyāḥ) अंशिकयोः (aṃśikayoḥ) अंशिकानाम् (aṃśikānām)
Locative अंशिकायाम् (aṃśikāyām) अंशिकयोः (aṃśikayoḥ) अंशिकासु (aṃśikāsu)
Neuter a-stem declension of अंशक
Nom. sg. अंशकम् (aṃśakam)
Gen. sg. अंशकस्य (aṃśakasya)
Singular Dual Plural
Nominative अंशकम् (aṃśakam) अंशके (aṃśake) अंशकानि (aṃśakāni)
Vocative अंशक (aṃśaka) अंशके (aṃśake) अंशकानि (aṃśakāni)
Accusative अंशकम् (aṃśakam) अंशके (aṃśake) अंशकानि (aṃśakāni)
Instrumental अंशकेन (aṃśakena) अंशकाभ्याम् (aṃśakābhyām) अंशकैः (aṃśakaiḥ)
Dative अंशकाय (aṃśakāya) अंशकाभ्याम् (aṃśakābhyām) अंशकेभ्यः (aṃśakebhyaḥ)
Ablative अंशकात् (aṃśakāt) अंशकाभ्याम् (aṃśakābhyām) अंशकेभ्यः (aṃśakebhyaḥ)
Genitive अंशकस्य (aṃśakasya) अंशकयोः (aṃśakayoḥ) अंशकानाम् (aṃśakānām)
Locative अंशके (aṃśake) अंशकयोः (aṃśakayoḥ) अंशकेषु (aṃśakeṣu)

Noun[edit]

अंशक (aṃśaka) stemm

  1. share
  2. degree of latitude or longitude
  3. co-heir

Declension[edit]

Masculine a-stem declension of अंशक
Nom. sg. अंशकः (aṃśakaḥ)
Gen. sg. अंशकस्य (aṃśakasya)
Singular Dual Plural
Nominative अंशकः (aṃśakaḥ) अंशकौ (aṃśakau) अंशकाः (aṃśakāḥ)
Vocative अंशक (aṃśaka) अंशकौ (aṃśakau) अंशकाः (aṃśakāḥ)
Accusative अंशकम् (aṃśakam) अंशकौ (aṃśakau) अंशकान् (aṃśakān)
Instrumental अंशकेन (aṃśakena) अंशकाभ्याम् (aṃśakābhyām) अंशकैः (aṃśakaiḥ)
Dative अंशकाय (aṃśakāya) अंशकाभ्याम् (aṃśakābhyām) अंशकेभ्यः (aṃśakebhyaḥ)
Ablative अंशकात् (aṃśakāt) अंशकाभ्याम् (aṃśakābhyām) अंशकेभ्यः (aṃśakebhyaḥ)
Genitive अंशकस्य (aṃśakasya) अंशकयोः (aṃśakayoḥ) अंशकानाम् (aṃśakānām)
Locative अंशके (aṃśake) अंशकयोः (aṃśakayoḥ) अंशकेषु (aṃśakeṣu)

Noun[edit]

अंशक (aṃśaka) stemn

  1. day

Declension[edit]

Neuter a-stem declension of अंशक
Nom. sg. अंशकम् (aṃśakam)
Gen. sg. अंशकस्य (aṃśakasya)
Singular Dual Plural
Nominative अंशकम् (aṃśakam) अंशके (aṃśake) अंशकानि (aṃśakāni)
Vocative अंशक (aṃśaka) अंशके (aṃśake) अंशकानि (aṃśakāni)
Accusative अंशकम् (aṃśakam) अंशके (aṃśake) अंशकानि (aṃśakāni)
Instrumental अंशकेन (aṃśakena) अंशकाभ्याम् (aṃśakābhyām) अंशकैः (aṃśakaiḥ)
Dative अंशकाय (aṃśakāya) अंशकाभ्याम् (aṃśakābhyām) अंशकेभ्यः (aṃśakebhyaḥ)
Ablative अंशकात् (aṃśakāt) अंशकाभ्याम् (aṃśakābhyām) अंशकेभ्यः (aṃśakebhyaḥ)
Genitive अंशकस्य (aṃśakasya) अंशकयोः (aṃśakayoḥ) अंशकानाम् (aṃśakānām)
Locative अंशके (aṃśake) अंशकयोः (aṃśakayoḥ) अंशकेषु (aṃśakeṣu)