अकथित

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit अकथित (akathita). By surface analysis, अ- (a-) +‎ कथित (kathit). Compare Marathi अकथित (akthit).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ə.kə.t̪ʰɪt̪/, [ɐ.kɐ.t̪ʰɪt̪]

Adjective[edit]

अकथित (akathit) (indeclinable)

  1. (formal, rare) untold, unspoken, unsaid
    Synonym: अनकहा (anakhā)

References[edit]

Marathi[edit]

Etymology[edit]

Learned borrowing from Sanskrit अकथित (akathita). Cognate with Hindi अकथित (akathit).

Pronunciation[edit]

  • IPA(key): /ək.t̪ʰit̪/, [ək.t̪ʰiːt̪]

Adjective[edit]

अकथित (akthit)

  1. untold, unspoken, unsaid

References[edit]

  • Molesworth, James Thomas (1857) “अकथित”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press
  • दाते, यशवंत रामकृष्ण [Date, Yashwant Ramkrishna] (1932-1950) “अकथित”, in महाराष्ट्र शब्दकोश (mahārāṣṭra śabdakoś) (in Marathi), पुणे [Pune]: महाराष्ट्र कोशमंडळ (mahārāṣṭra kośmaṇḍaḷ).

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From अ- (a-) +‎ कथित (kathita).

Pronunciation[edit]

Adjective[edit]

अकथित (akathita) stem

  1. untold, unspoken, unsaid, unmentioned, undiscussed

Declension[edit]

Masculine a-stem declension of अकथित (akathita)
Singular Dual Plural
Nominative अकथितः
akathitaḥ
अकथितौ / अकथिता¹
akathitau / akathitā¹
अकथिताः / अकथितासः¹
akathitāḥ / akathitāsaḥ¹
Vocative अकथित
akathita
अकथितौ / अकथिता¹
akathitau / akathitā¹
अकथिताः / अकथितासः¹
akathitāḥ / akathitāsaḥ¹
Accusative अकथितम्
akathitam
अकथितौ / अकथिता¹
akathitau / akathitā¹
अकथितान्
akathitān
Instrumental अकथितेन
akathitena
अकथिताभ्याम्
akathitābhyām
अकथितैः / अकथितेभिः¹
akathitaiḥ / akathitebhiḥ¹
Dative अकथिताय
akathitāya
अकथिताभ्याम्
akathitābhyām
अकथितेभ्यः
akathitebhyaḥ
Ablative अकथितात्
akathitāt
अकथिताभ्याम्
akathitābhyām
अकथितेभ्यः
akathitebhyaḥ
Genitive अकथितस्य
akathitasya
अकथितयोः
akathitayoḥ
अकथितानाम्
akathitānām
Locative अकथिते
akathite
अकथितयोः
akathitayoḥ
अकथितेषु
akathiteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अकथिता (akathitā)
Singular Dual Plural
Nominative अकथिता
akathitā
अकथिते
akathite
अकथिताः
akathitāḥ
Vocative अकथिते
akathite
अकथिते
akathite
अकथिताः
akathitāḥ
Accusative अकथिताम्
akathitām
अकथिते
akathite
अकथिताः
akathitāḥ
Instrumental अकथितया / अकथिता¹
akathitayā / akathitā¹
अकथिताभ्याम्
akathitābhyām
अकथिताभिः
akathitābhiḥ
Dative अकथितायै
akathitāyai
अकथिताभ्याम्
akathitābhyām
अकथिताभ्यः
akathitābhyaḥ
Ablative अकथितायाः / अकथितायै²
akathitāyāḥ / akathitāyai²
अकथिताभ्याम्
akathitābhyām
अकथिताभ्यः
akathitābhyaḥ
Genitive अकथितायाः / अकथितायै²
akathitāyāḥ / akathitāyai²
अकथितयोः
akathitayoḥ
अकथितानाम्
akathitānām
Locative अकथितायाम्
akathitāyām
अकथितयोः
akathitayoḥ
अकथितासु
akathitāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अकथित (akathita)
Singular Dual Plural
Nominative अकथितम्
akathitam
अकथिते
akathite
अकथितानि / अकथिता¹
akathitāni / akathitā¹
Vocative अकथित
akathita
अकथिते
akathite
अकथितानि / अकथिता¹
akathitāni / akathitā¹
Accusative अकथितम्
akathitam
अकथिते
akathite
अकथितानि / अकथिता¹
akathitāni / akathitā¹
Instrumental अकथितेन
akathitena
अकथिताभ्याम्
akathitābhyām
अकथितैः / अकथितेभिः¹
akathitaiḥ / akathitebhiḥ¹
Dative अकथिताय
akathitāya
अकथिताभ्याम्
akathitābhyām
अकथितेभ्यः
akathitebhyaḥ
Ablative अकथितात्
akathitāt
अकथिताभ्याम्
akathitābhyām
अकथितेभ्यः
akathitebhyaḥ
Genitive अकथितस्य
akathitasya
अकथितयोः
akathitayoḥ
अकथितानाम्
akathitānām
Locative अकथिते
akathite
अकथितयोः
akathitayoḥ
अकथितेषु
akathiteṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Marathi: अकथित (akthit) (learned)
  • Hindi: अकथित (akathit) (learned)

References[edit]

  • Arthur Anthony Macdonell (1893) “अकथित”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press
  • Hellwig, Oliver (2010-2024) “akathita”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.