अकाषीत्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Pronunciation[edit]

Verb[edit]

अकाषीत् (akāṣīt) third-singular present indicative (root कष्, aorist)

  1. aorist of कष् (kaṣ)

Conjugation[edit]

Aorist: अकाषीत् (ákāṣīt), अकाषिष्ट (ákāṣiṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अकाषीत्
ákāṣīt
अकाषिष्टाम्
ákāṣiṣṭām
अकाषिषुः
ákāṣiṣuḥ
अकाषिष्ट
ákāṣiṣṭa
अकाषिषाताम्
ákāṣiṣātām
अकाषिषत
ákāṣiṣata
Second अकाषीः
ákāṣīḥ
अकाषिष्टम्
ákāṣiṣṭam
अकाषिष्ट
ákāṣiṣṭa
अकाषिष्ठाः
ákāṣiṣṭhāḥ
अकाषिषाथाम्
ákāṣiṣāthām
अकाषिढ्वम्
ákāṣiḍhvam
First अकाषिषम्
ákāṣiṣam
अकाषिष्व
ákāṣiṣva
अकाषिष्म
ákāṣiṣma
अकाषिषि
ákāṣiṣi
अकाषिष्वहि
ákāṣiṣvahi
अकाषिष्महि
ákāṣiṣmahi