अकिञ्चन

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Pali[edit]

Alternative forms[edit]

Adjective[edit]

अकिञ्चन

  1. Devanagari script form of akiñcana (“having nothing”)

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Pronunciation[edit]

Adjective[edit]

अकिञ्चन (akiñcana)

  1. without anything, utterly destitute
  2. disinterested

Inflection[edit]

Masculine a-stem declension of अकिञ्चन
Nom. sg. अकिञ्चनः (akiñcanaḥ)
Gen. sg. अकिञ्चनस्य (akiñcanasya)
Singular Dual Plural
Nominative अकिञ्चनः (akiñcanaḥ) अकिञ्चनौ (akiñcanau) अकिञ्चनाः (akiñcanāḥ)
Vocative अकिञ्चन (akiñcana) अकिञ्चनौ (akiñcanau) अकिञ्चनाः (akiñcanāḥ)
Accusative अकिञ्चनम् (akiñcanam) अकिञ्चनौ (akiñcanau) अकिञ्चनान् (akiñcanān)
Instrumental अकिञ्चनेन (akiñcanena) अकिञ्चनाभ्याम् (akiñcanābhyām) अकिञ्चनैः (akiñcanaiḥ)
Dative अकिञ्चनाय (akiñcanāya) अकिञ्चनाभ्याम् (akiñcanābhyām) अकिञ्चनेभ्यः (akiñcanebhyaḥ)
Ablative अकिञ्चनात् (akiñcanāt) अकिञ्चनाभ्याम् (akiñcanābhyām) अकिञ्चनेभ्यः (akiñcanebhyaḥ)
Genitive अकिञ्चनस्य (akiñcanasya) अकिञ्चनयोः (akiñcanayoḥ) अकिञ्चनानाम् (akiñcanānām)
Locative अकिञ्चने (akiñcane) अकिञ्चनयोः (akiñcanayoḥ) अकिञ्चनेषु (akiñcaneṣu)
Feminine ā-stem declension of अकिञ्चन
Nom. sg. अकिञ्चना (akiñcanā)
Gen. sg. अकिञ्चनायाः (akiñcanāyāḥ)
Singular Dual Plural
Nominative अकिञ्चना (akiñcanā) अकिञ्चने (akiñcane) अकिञ्चनाः (akiñcanāḥ)
Vocative अकिञ्चने (akiñcane) अकिञ्चने (akiñcane) अकिञ्चनाः (akiñcanāḥ)
Accusative अकिञ्चनाम् (akiñcanām) अकिञ्चने (akiñcane) अकिञ्चनाः (akiñcanāḥ)
Instrumental अकिञ्चनया (akiñcanayā) अकिञ्चनाभ्याम् (akiñcanābhyām) अकिञ्चनाभिः (akiñcanābhiḥ)
Dative अकिञ्चनायै (akiñcanāyai) अकिञ्चनाभ्याम् (akiñcanābhyām) अकिञ्चनाभ्यः (akiñcanābhyaḥ)
Ablative अकिञ्चनायाः (akiñcanāyāḥ) अकिञ्चनाभ्याम् (akiñcanābhyām) अकिञ्चनाभ्यः (akiñcanābhyaḥ)
Genitive अकिञ्चनायाः (akiñcanāyāḥ) अकिञ्चनयोः (akiñcanayoḥ) अकिञ्चनानाम् (akiñcanānām)
Locative अकिञ्चनायाम् (akiñcanāyām) अकिञ्चनयोः (akiñcanayoḥ) अकिञ्चनासु (akiñcanāsu)
Neuter a-stem declension of अकिञ्चन
Nom. sg. अकिञ्चनम् (akiñcanam)
Gen. sg. अकिञ्चनस्य (akiñcanasya)
Singular Dual Plural
Nominative अकिञ्चनम् (akiñcanam) अकिञ्चने (akiñcane) अकिञ्चनानि (akiñcanāni)
Vocative अकिञ्चन (akiñcana) अकिञ्चने (akiñcane) अकिञ्चनानि (akiñcanāni)
Accusative अकिञ्चनम् (akiñcanam) अकिञ्चने (akiñcane) अकिञ्चनानि (akiñcanāni)
Instrumental अकिञ्चनेन (akiñcanena) अकिञ्चनाभ्याम् (akiñcanābhyām) अकिञ्चनैः (akiñcanaiḥ)
Dative अकिञ्चनाय (akiñcanāya) अकिञ्चनाभ्याम् (akiñcanābhyām) अकिञ्चनेभ्यः (akiñcanebhyaḥ)
Ablative अकिञ्चनात् (akiñcanāt) अकिञ्चनाभ्याम् (akiñcanābhyām) अकिञ्चनेभ्यः (akiñcanebhyaḥ)
Genitive अकिञ्चनस्य (akiñcanasya) अकिञ्चनयोः (akiñcanayoḥ) अकिञ्चनानाम् (akiñcanānām)
Locative अकिञ्चने (akiñcane) अकिञ्चनयोः (akiñcanayoḥ) अकिञ्चनेषु (akiñcaneṣu)

Noun[edit]

अकिञ्चन (akiñcana) stemn

  1. that which is worth nothing

Inflection[edit]

Neuter a-stem declension of अकिञ्चन
Nom. sg. अकिञ्चनम् (akiñcanam)
Gen. sg. अकिञ्चनस्य (akiñcanasya)
Singular Dual Plural
Nominative अकिञ्चनम् (akiñcanam) अकिञ्चने (akiñcane) अकिञ्चनानि (akiñcanāni)
Vocative अकिञ्चन (akiñcana) अकिञ्चने (akiñcane) अकिञ्चनानि (akiñcanāni)
Accusative अकिञ्चनम् (akiñcanam) अकिञ्चने (akiñcane) अकिञ्चनानि (akiñcanāni)
Instrumental अकिञ्चनेन (akiñcanena) अकिञ्चनाभ्याम् (akiñcanābhyām) अकिञ्चनैः (akiñcanaiḥ)
Dative अकिञ्चनाय (akiñcanāya) अकिञ्चनाभ्याम् (akiñcanābhyām) अकिञ्चनेभ्यः (akiñcanebhyaḥ)
Ablative अकिञ्चनात् (akiñcanāt) अकिञ्चनाभ्याम् (akiñcanābhyām) अकिञ्चनेभ्यः (akiñcanebhyaḥ)
Genitive अकिञ्चनस्य (akiñcanasya) अकिञ्चनयोः (akiñcanayoḥ) अकिञ्चनानाम् (akiñcanānām)
Locative अकिञ्चने (akiñcane) अकिञ्चनयोः (akiñcanayoḥ) अकिञ्चनेषु (akiñcaneṣu)