अग्न्याधेय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

अग्नि (agni, fire) +‎ आधेय (ādheya, placing)

Pronunciation[edit]

Noun[edit]

अग्न्याधेय (agnyādheya) stemn

  1. placing of the fire on the fire pit (AV., Mn., etc.)
  2. ceremony of preparing the three sacred fires

Declension[edit]

Neuter a-stem declension of अग्न्याधेय
Nom. sg. अग्न्याधेयम् (agnyādheyam)
Gen. sg. अग्न्याधेयस्य (agnyādheyasya)
Singular Dual Plural
Nominative अग्न्याधेयम् (agnyādheyam) अग्न्याधेये (agnyādheye) अग्न्याधेयानि (agnyādheyāni)
Vocative अग्न्याधेय (agnyādheya) अग्न्याधेये (agnyādheye) अग्न्याधेयानि (agnyādheyāni)
Accusative अग्न्याधेयम् (agnyādheyam) अग्न्याधेये (agnyādheye) अग्न्याधेयानि (agnyādheyāni)
Instrumental अग्न्याधेयेन (agnyādheyena) अग्न्याधेयाभ्याम् (agnyādheyābhyām) अग्न्याधेयैः (agnyādheyaiḥ)
Dative अग्न्याधेयाय (agnyādheyāya) अग्न्याधेयाभ्याम् (agnyādheyābhyām) अग्न्याधेयेभ्यः (agnyādheyebhyaḥ)
Ablative अग्न्याधेयात् (agnyādheyāt) अग्न्याधेयाभ्याम् (agnyādheyābhyām) अग्न्याधेयेभ्यः (agnyādheyebhyaḥ)
Genitive अग्न्याधेयस्य (agnyādheyasya) अग्न्याधेययोः (agnyādheyayoḥ) अग्न्याधेयानाम् (agnyādheyānām)
Locative अग्न्याधेये (agnyādheye) अग्न्याधेययोः (agnyādheyayoḥ) अग्न्याधेयेषु (agnyādheyeṣu)

References[edit]