अग्रिम

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit अग्रिम (agrimá). By surface analysis, अग्र (agra) +‎ -इम (-im).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /əɡ.ɾɪm/, [ɐɡ.ɾɪ̃m]
  • (file)

Adjective[edit]

अग्रिम (agrim) (indeclinable) (formal)

  1. first, chief, principal
    Synonym: मुख्य (mukhya)
  2. highest, loftiest
    Synonym: उच्चतम (uccatam)
  3. early, initial, prior

Noun[edit]

अग्रिम (agrimm

  1. advance payment

Declension[edit]

Further reading[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From अग्र (ágra) +‎ -इम (-ima).

Pronunciation[edit]

Adjective[edit]

अग्रिम (agrimá) stem

  1. being in front, preceding, prior, furthest advanced
  2. occurring further on or below
  3. foremost, best, excellent, preferable, superior
  4. eldest, principal

Declension[edit]

Masculine a-stem declension of अग्रिम (agrimá)
Singular Dual Plural
Nominative अग्रिमः
agrimáḥ
अग्रिमौ / अग्रिमा¹
agrimaú / agrimā́¹
अग्रिमाः / अग्रिमासः¹
agrimā́ḥ / agrimā́saḥ¹
Vocative अग्रिम
ágrima
अग्रिमौ / अग्रिमा¹
ágrimau / ágrimā¹
अग्रिमाः / अग्रिमासः¹
ágrimāḥ / ágrimāsaḥ¹
Accusative अग्रिमम्
agrimám
अग्रिमौ / अग्रिमा¹
agrimaú / agrimā́¹
अग्रिमान्
agrimā́n
Instrumental अग्रिमेण
agriméṇa
अग्रिमाभ्याम्
agrimā́bhyām
अग्रिमैः / अग्रिमेभिः¹
agrimaíḥ / agrimébhiḥ¹
Dative अग्रिमाय
agrimā́ya
अग्रिमाभ्याम्
agrimā́bhyām
अग्रिमेभ्यः
agrimébhyaḥ
Ablative अग्रिमात्
agrimā́t
अग्रिमाभ्याम्
agrimā́bhyām
अग्रिमेभ्यः
agrimébhyaḥ
Genitive अग्रिमस्य
agrimásya
अग्रिमयोः
agrimáyoḥ
अग्रिमाणाम्
agrimā́ṇām
Locative अग्रिमे
agrimé
अग्रिमयोः
agrimáyoḥ
अग्रिमेषु
agriméṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अग्रिमा (agrimā́)
Singular Dual Plural
Nominative अग्रिमा
agrimā́
अग्रिमे
agrimé
अग्रिमाः
agrimā́ḥ
Vocative अग्रिमे
ágrime
अग्रिमे
ágrime
अग्रिमाः
ágrimāḥ
Accusative अग्रिमाम्
agrimā́m
अग्रिमे
agrimé
अग्रिमाः
agrimā́ḥ
Instrumental अग्रिमया / अग्रिमा¹
agrimáyā / agrimā́¹
अग्रिमाभ्याम्
agrimā́bhyām
अग्रिमाभिः
agrimā́bhiḥ
Dative अग्रिमायै
agrimā́yai
अग्रिमाभ्याम्
agrimā́bhyām
अग्रिमाभ्यः
agrimā́bhyaḥ
Ablative अग्रिमायाः / अग्रिमायै²
agrimā́yāḥ / agrimā́yai²
अग्रिमाभ्याम्
agrimā́bhyām
अग्रिमाभ्यः
agrimā́bhyaḥ
Genitive अग्रिमायाः / अग्रिमायै²
agrimā́yāḥ / agrimā́yai²
अग्रिमयोः
agrimáyoḥ
अग्रिमाणाम्
agrimā́ṇām
Locative अग्रिमायाम्
agrimā́yām
अग्रिमयोः
agrimáyoḥ
अग्रिमासु
agrimā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अग्रिम (agrimá)
Singular Dual Plural
Nominative अग्रिमम्
agrimám
अग्रिमे
agrimé
अग्रिमाणि / अग्रिमा¹
agrimā́ṇi / agrimā́¹
Vocative अग्रिम
ágrima
अग्रिमे
ágrime
अग्रिमाणि / अग्रिमा¹
ágrimāṇi / ágrimā¹
Accusative अग्रिमम्
agrimám
अग्रिमे
agrimé
अग्रिमाणि / अग्रिमा¹
agrimā́ṇi / agrimā́¹
Instrumental अग्रिमेण
agriméṇa
अग्रिमाभ्याम्
agrimā́bhyām
अग्रिमैः / अग्रिमेभिः¹
agrimaíḥ / agrimébhiḥ¹
Dative अग्रिमाय
agrimā́ya
अग्रिमाभ्याम्
agrimā́bhyām
अग्रिमेभ्यः
agrimébhyaḥ
Ablative अग्रिमात्
agrimā́t
अग्रिमाभ्याम्
agrimā́bhyām
अग्रिमेभ्यः
agrimébhyaḥ
Genitive अग्रिमस्य
agrimásya
अग्रिमयोः
agrimáyoḥ
अग्रिमाणाम्
agrimā́ṇām
Locative अग्रिमे
agrimé
अग्रिमयोः
agrimáyoḥ
अग्रिमेषु
agriméṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Maharastri Prakrit: 𑀅𑀕𑁆𑀕𑀺𑀫 (aggima)
  • Paisaci Prakrit:
    • Punjabi: [script needed] (aggiõ)
  • Hindi: अग्रिम (agrim) (learned)

Further reading[edit]