अङ्गिरस्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Pronunciation[edit]

Proper noun[edit]

अङ्गिरस् (áṅgiras) stemm

  1. Name of a rishi, author of the hymns of Ṛgveda. ix, of a code of laws, and of a treatise on astronomy.
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.108.08:
      éhá gamann ṛ́ṣayaḥ sómašitā ayā́syo áňgiraso návagvāḥ
      tá etám ūrváṃ ví bhajanta gónām áthaitád vácaḥ paṇáyo vámann ít
      Ṛsis will come inspirited with Soma, Angirases unwearied, and Navagvas.
      This stall of cattle will they part among them: then will the Paṇis wish these words unspoken.

Declension[edit]

Masculine as-stem declension of अङ्गिरस् (áṅgiras)
Singular Dual Plural
Nominative अङ्गिराः
áṅgirāḥ
अङ्गिरसौ / अङ्गिरसा¹
áṅgirasau / áṅgirasā¹
अङ्गिरसः / अङ्गिराः¹
áṅgirasaḥ / áṅgirāḥ¹
Vocative अङ्गिरः
áṅgiraḥ
अङ्गिरसौ / अङ्गिरसा¹
áṅgirasau / áṅgirasā¹
अङ्गिरसः / अङ्गिराः¹
áṅgirasaḥ / áṅgirāḥ¹
Accusative अङ्गिरसम् / अङ्गिराम्¹
áṅgirasam / áṅgirām¹
अङ्गिरसौ / अङ्गिरसा¹
áṅgirasau / áṅgirasā¹
अङ्गिरसः / अङ्गिराः¹
áṅgirasaḥ / áṅgirāḥ¹
Instrumental अङ्गिरसा
áṅgirasā
अङ्गिरोभ्याम्
áṅgirobhyām
अङ्गिरोभिः
áṅgirobhiḥ
Dative अङ्गिरसे
áṅgirase
अङ्गिरोभ्याम्
áṅgirobhyām
अङ्गिरोभ्यः
áṅgirobhyaḥ
Ablative अङ्गिरसः
áṅgirasaḥ
अङ्गिरोभ्याम्
áṅgirobhyām
अङ्गिरोभ्यः
áṅgirobhyaḥ
Genitive अङ्गिरसः
áṅgirasaḥ
अङ्गिरसोः
áṅgirasoḥ
अङ्गिरसाम्
áṅgirasām
Locative अङ्गिरसि
áṅgirasi
अङ्गिरसोः
áṅgirasoḥ
अङ्गिरःसु
áṅgiraḥsu
Notes
  • ¹Vedic