अचिर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Pronunciation[edit]

Adverb[edit]

अचिर (acira)

  1. fast, quickly

Adjective[edit]

अचिर (acira) stem

  1. quick, not of long duration

Declension[edit]

Masculine a-stem declension of अचिर (acira)
Singular Dual Plural
Nominative अचिरः
aciraḥ
अचिरौ / अचिरा¹
acirau / acirā¹
अचिराः / अचिरासः¹
acirāḥ / acirāsaḥ¹
Vocative अचिर
acira
अचिरौ / अचिरा¹
acirau / acirā¹
अचिराः / अचिरासः¹
acirāḥ / acirāsaḥ¹
Accusative अचिरम्
aciram
अचिरौ / अचिरा¹
acirau / acirā¹
अचिरान्
acirān
Instrumental अचिरेण
acireṇa
अचिराभ्याम्
acirābhyām
अचिरैः / अचिरेभिः¹
aciraiḥ / acirebhiḥ¹
Dative अचिराय
acirāya
अचिराभ्याम्
acirābhyām
अचिरेभ्यः
acirebhyaḥ
Ablative अचिरात्
acirāt
अचिराभ्याम्
acirābhyām
अचिरेभ्यः
acirebhyaḥ
Genitive अचिरस्य
acirasya
अचिरयोः
acirayoḥ
अचिराणाम्
acirāṇām
Locative अचिरे
acire
अचिरयोः
acirayoḥ
अचिरेषु
acireṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अचिरा (acirā)
Singular Dual Plural
Nominative अचिरा
acirā
अचिरे
acire
अचिराः
acirāḥ
Vocative अचिरे
acire
अचिरे
acire
अचिराः
acirāḥ
Accusative अचिराम्
acirām
अचिरे
acire
अचिराः
acirāḥ
Instrumental अचिरया / अचिरा¹
acirayā / acirā¹
अचिराभ्याम्
acirābhyām
अचिराभिः
acirābhiḥ
Dative अचिरायै
acirāyai
अचिराभ्याम्
acirābhyām
अचिराभ्यः
acirābhyaḥ
Ablative अचिरायाः / अचिरायै²
acirāyāḥ / acirāyai²
अचिराभ्याम्
acirābhyām
अचिराभ्यः
acirābhyaḥ
Genitive अचिरायाः / अचिरायै²
acirāyāḥ / acirāyai²
अचिरयोः
acirayoḥ
अचिराणाम्
acirāṇām
Locative अचिरायाम्
acirāyām
अचिरयोः
acirayoḥ
अचिरासु
acirāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अचिर (acira)
Singular Dual Plural
Nominative अचिरम्
aciram
अचिरे
acire
अचिराणि / अचिरा¹
acirāṇi / acirā¹
Vocative अचिर
acira
अचिरे
acire
अचिराणि / अचिरा¹
acirāṇi / acirā¹
Accusative अचिरम्
aciram
अचिरे
acire
अचिराणि / अचिरा¹
acirāṇi / acirā¹
Instrumental अचिरेण
acireṇa
अचिराभ्याम्
acirābhyām
अचिरैः / अचिरेभिः¹
aciraiḥ / acirebhiḥ¹
Dative अचिराय
acirāya
अचिराभ्याम्
acirābhyām
अचिरेभ्यः
acirebhyaḥ
Ablative अचिरात्
acirāt
अचिराभ्याम्
acirābhyām
अचिरेभ्यः
acirebhyaḥ
Genitive अचिरस्य
acirasya
अचिरयोः
acirayoḥ
अचिराणाम्
acirāṇām
Locative अचिरे
acire
अचिरयोः
acirayoḥ
अचिरेषु
acireṣu
Notes
  • ¹Vedic

References[edit]

Monier Williams (1899) “अचिर”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 9.