अज्ञानी

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From अ- (a-, un, not) +‎ ज्ञानी (jñānī, knowing, wise)

Pronunciation[edit]

Noun[edit]

अज्ञानी (ajñānī) stemm

  1. unwise, ignorant


Masculine ī-stem declension of अज्ञानी (ajñānī)
Singular Dual Plural
Nominative अज्ञानी
ajñānī
अज्ञान्यौ / अज्ञानी¹
ajñānyau / ajñānī¹
अज्ञान्यः / अज्ञानीः¹
ajñānyaḥ / ajñānīḥ¹
Vocative अज्ञानि
ajñāni
अज्ञान्यौ / अज्ञानी¹
ajñānyau / ajñānī¹
अज्ञान्यः / अज्ञानीः¹
ajñānyaḥ / ajñānīḥ¹
Accusative अज्ञानीम्
ajñānīm
अज्ञान्यौ / अज्ञानी¹
ajñānyau / ajñānī¹
अज्ञानीः
ajñānīḥ
Instrumental अज्ञान्या
ajñānyā
अज्ञानीभ्याम्
ajñānībhyām
अज्ञानीभिः
ajñānībhiḥ
Dative अज्ञान्यै
ajñānyai
अज्ञानीभ्याम्
ajñānībhyām
अज्ञानीभ्यः
ajñānībhyaḥ
Ablative अज्ञान्याः / अज्ञान्यै²
ajñānyāḥ / ajñānyai²
अज्ञानीभ्याम्
ajñānībhyām
अज्ञानीभ्यः
ajñānībhyaḥ
Genitive अज्ञान्याः / अज्ञान्यै²
ajñānyāḥ / ajñānyai²
अज्ञान्योः
ajñānyoḥ
अज्ञानीनाम्
ajñānīnām
Locative अज्ञान्याम्
ajñānyām
अज्ञान्योः
ajñānyoḥ
अज्ञानीषु
ajñānīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas