अत्तव्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From the root अद् (ad, to eat).

Pronunciation[edit]

Adjective[edit]

अत्तव्य (attávya)

  1. fit to be eaten
  2. eatable, edible

Declension[edit]

Masculine a-stem declension of अत्तव्य (attávya)
Singular Dual Plural
Nominative अत्तव्यः
attávyaḥ
अत्तव्यौ / अत्तव्या¹
attávyau / attávyā¹
अत्तव्याः / अत्तव्यासः¹
attávyāḥ / attávyāsaḥ¹
Vocative अत्तव्य
áttavya
अत्तव्यौ / अत्तव्या¹
áttavyau / áttavyā¹
अत्तव्याः / अत्तव्यासः¹
áttavyāḥ / áttavyāsaḥ¹
Accusative अत्तव्यम्
attávyam
अत्तव्यौ / अत्तव्या¹
attávyau / attávyā¹
अत्तव्यान्
attávyān
Instrumental अत्तव्येन
attávyena
अत्तव्याभ्याम्
attávyābhyām
अत्तव्यैः / अत्तव्येभिः¹
attávyaiḥ / attávyebhiḥ¹
Dative अत्तव्याय
attávyāya
अत्तव्याभ्याम्
attávyābhyām
अत्तव्येभ्यः
attávyebhyaḥ
Ablative अत्तव्यात्
attávyāt
अत्तव्याभ्याम्
attávyābhyām
अत्तव्येभ्यः
attávyebhyaḥ
Genitive अत्तव्यस्य
attávyasya
अत्तव्ययोः
attávyayoḥ
अत्तव्यानाम्
attávyānām
Locative अत्तव्ये
attávye
अत्तव्ययोः
attávyayoḥ
अत्तव्येषु
attávyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अत्तव्या (attávyā)
Singular Dual Plural
Nominative अत्तव्या
attávyā
अत्तव्ये
attávye
अत्तव्याः
attávyāḥ
Vocative अत्तव्ये
áttavye
अत्तव्ये
áttavye
अत्तव्याः
áttavyāḥ
Accusative अत्तव्याम्
attávyām
अत्तव्ये
attávye
अत्तव्याः
attávyāḥ
Instrumental अत्तव्यया / अत्तव्या¹
attávyayā / attávyā¹
अत्तव्याभ्याम्
attávyābhyām
अत्तव्याभिः
attávyābhiḥ
Dative अत्तव्यायै
attávyāyai
अत्तव्याभ्याम्
attávyābhyām
अत्तव्याभ्यः
attávyābhyaḥ
Ablative अत्तव्यायाः / अत्तव्यायै²
attávyāyāḥ / attávyāyai²
अत्तव्याभ्याम्
attávyābhyām
अत्तव्याभ्यः
attávyābhyaḥ
Genitive अत्तव्यायाः / अत्तव्यायै²
attávyāyāḥ / attávyāyai²
अत्तव्ययोः
attávyayoḥ
अत्तव्यानाम्
attávyānām
Locative अत्तव्यायाम्
attávyāyām
अत्तव्ययोः
attávyayoḥ
अत्तव्यासु
attávyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अत्तव्य (attavya)
Singular Dual Plural
Nominative अत्तव्यम्
attavyam
अत्तव्ये
attavye
अत्तव्यानि / अत्तव्या¹
attavyāni / attavyā¹
Vocative अत्तव्य
attavya
अत्तव्ये
attavye
अत्तव्यानि / अत्तव्या¹
attavyāni / attavyā¹
Accusative अत्तव्यम्
attavyam
अत्तव्ये
attavye
अत्तव्यानि / अत्तव्या¹
attavyāni / attavyā¹
Instrumental अत्तव्येन
attavyena
अत्तव्याभ्याम्
attavyābhyām
अत्तव्यैः / अत्तव्येभिः¹
attavyaiḥ / attavyebhiḥ¹
Dative अत्तव्याय
attavyāya
अत्तव्याभ्याम्
attavyābhyām
अत्तव्येभ्यः
attavyebhyaḥ
Ablative अत्तव्यात्
attavyāt
अत्तव्याभ्याम्
attavyābhyām
अत्तव्येभ्यः
attavyebhyaḥ
Genitive अत्तव्यस्य
attavyasya
अत्तव्ययोः
attavyayoḥ
अत्तव्यानाम्
attavyānām
Locative अत्तव्ये
attavye
अत्तव्ययोः
attavyayoḥ
अत्तव्येषु
attavyeṣu
Notes
  • ¹Vedic

References[edit]