अदनीय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From the root अद् (ad, to eat).

Pronunciation[edit]

Adjective[edit]

अदनीय (adanīya)

  1. to be eaten
  2. what may be eaten

Declension[edit]

Masculine a-stem declension of अदनीय (adanīya)
Singular Dual Plural
Nominative अदनीयः
adanīyaḥ
अदनीयौ / अदनीया¹
adanīyau / adanīyā¹
अदनीयाः / अदनीयासः¹
adanīyāḥ / adanīyāsaḥ¹
Vocative अदनीय
adanīya
अदनीयौ / अदनीया¹
adanīyau / adanīyā¹
अदनीयाः / अदनीयासः¹
adanīyāḥ / adanīyāsaḥ¹
Accusative अदनीयम्
adanīyam
अदनीयौ / अदनीया¹
adanīyau / adanīyā¹
अदनीयान्
adanīyān
Instrumental अदनीयेन
adanīyena
अदनीयाभ्याम्
adanīyābhyām
अदनीयैः / अदनीयेभिः¹
adanīyaiḥ / adanīyebhiḥ¹
Dative अदनीयाय
adanīyāya
अदनीयाभ्याम्
adanīyābhyām
अदनीयेभ्यः
adanīyebhyaḥ
Ablative अदनीयात्
adanīyāt
अदनीयाभ्याम्
adanīyābhyām
अदनीयेभ्यः
adanīyebhyaḥ
Genitive अदनीयस्य
adanīyasya
अदनीययोः
adanīyayoḥ
अदनीयानाम्
adanīyānām
Locative अदनीये
adanīye
अदनीययोः
adanīyayoḥ
अदनीयेषु
adanīyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अदनिया (adaniyā)
Singular Dual Plural
Nominative अदनिया
adaniyā
अदनिये
adaniye
अदनियाः
adaniyāḥ
Vocative अदनिये
adaniye
अदनिये
adaniye
अदनियाः
adaniyāḥ
Accusative अदनियाम्
adaniyām
अदनिये
adaniye
अदनियाः
adaniyāḥ
Instrumental अदनियया / अदनिया¹
adaniyayā / adaniyā¹
अदनियाभ्याम्
adaniyābhyām
अदनियाभिः
adaniyābhiḥ
Dative अदनियायै
adaniyāyai
अदनियाभ्याम्
adaniyābhyām
अदनियाभ्यः
adaniyābhyaḥ
Ablative अदनियायाः / अदनियायै²
adaniyāyāḥ / adaniyāyai²
अदनियाभ्याम्
adaniyābhyām
अदनियाभ्यः
adaniyābhyaḥ
Genitive अदनियायाः / अदनियायै²
adaniyāyāḥ / adaniyāyai²
अदनिययोः
adaniyayoḥ
अदनियानाम्
adaniyānām
Locative अदनियायाम्
adaniyāyām
अदनिययोः
adaniyayoḥ
अदनियासु
adaniyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अदनीय (adanīya)
Singular Dual Plural
Nominative अदनीयम्
adanīyam
अदनीये
adanīye
अदनीयानि / अदनीया¹
adanīyāni / adanīyā¹
Vocative अदनीय
adanīya
अदनीये
adanīye
अदनीयानि / अदनीया¹
adanīyāni / adanīyā¹
Accusative अदनीयम्
adanīyam
अदनीये
adanīye
अदनीयानि / अदनीया¹
adanīyāni / adanīyā¹
Instrumental अदनीयेन
adanīyena
अदनीयाभ्याम्
adanīyābhyām
अदनीयैः / अदनीयेभिः¹
adanīyaiḥ / adanīyebhiḥ¹
Dative अदनीयाय
adanīyāya
अदनीयाभ्याम्
adanīyābhyām
अदनीयेभ्यः
adanīyebhyaḥ
Ablative अदनीयात्
adanīyāt
अदनीयाभ्याम्
adanīyābhyām
अदनीयेभ्यः
adanīyebhyaḥ
Genitive अदनीयस्य
adanīyasya
अदनीययोः
adanīyayoḥ
अदनीयानाम्
adanīyānām
Locative अदनीये
adanīye
अदनीययोः
adanīyayoḥ
अदनीयेषु
adanīyeṣu
Notes
  • ¹Vedic

References[edit]