अदाक्षिण्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From अ- (a-) +‎ दाक्षिण्य (dākṣiṇya).

Pronunciation[edit]

Noun[edit]

अदाक्षिण्य (adākṣiṇya) stemn

  1. incivility, impoliteness

Declension[edit]

Neuter a-stem declension of अदाक्षिण्य (adākṣiṇya)
Singular Dual Plural
Nominative अदाक्षिण्यम्
adākṣiṇyam
अदाक्षिण्ये
adākṣiṇye
अदाक्षिण्यानि / अदाक्षिण्या¹
adākṣiṇyāni / adākṣiṇyā¹
Vocative अदाक्षिण्य
adākṣiṇya
अदाक्षिण्ये
adākṣiṇye
अदाक्षिण्यानि / अदाक्षिण्या¹
adākṣiṇyāni / adākṣiṇyā¹
Accusative अदाक्षिण्यम्
adākṣiṇyam
अदाक्षिण्ये
adākṣiṇye
अदाक्षिण्यानि / अदाक्षिण्या¹
adākṣiṇyāni / adākṣiṇyā¹
Instrumental अदाक्षिण्येन
adākṣiṇyena
अदाक्षिण्याभ्याम्
adākṣiṇyābhyām
अदाक्षिण्यैः / अदाक्षिण्येभिः¹
adākṣiṇyaiḥ / adākṣiṇyebhiḥ¹
Dative अदाक्षिण्याय
adākṣiṇyāya
अदाक्षिण्याभ्याम्
adākṣiṇyābhyām
अदाक्षिण्येभ्यः
adākṣiṇyebhyaḥ
Ablative अदाक्षिण्यात्
adākṣiṇyāt
अदाक्षिण्याभ्याम्
adākṣiṇyābhyām
अदाक्षिण्येभ्यः
adākṣiṇyebhyaḥ
Genitive अदाक्षिण्यस्य
adākṣiṇyasya
अदाक्षिण्ययोः
adākṣiṇyayoḥ
अदाक्षिण्यानाम्
adākṣiṇyānām
Locative अदाक्षिण्ये
adākṣiṇye
अदाक्षिण्ययोः
adākṣiṇyayoḥ
अदाक्षिण्येषु
adākṣiṇyeṣu
Notes
  • ¹Vedic

References[edit]