अधिकारिन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

Compound of अधिकार (adhikāra, authority) +‎ -इन् (-in).

Pronunciation[edit]

Noun[edit]

अधिकारिन् (adhikārin) stemm

  1. official, one with authority
  2. authoritative

Declension[edit]

Masculine in-stem declension of अधिकारिन् (adhikārin)
Singular Dual Plural
Nominative अधिकारी
adhikārī
अधिकारिणौ / अधिकारिणा¹
adhikāriṇau / adhikāriṇā¹
अधिकारिणः
adhikāriṇaḥ
Vocative अधिकारिन्
adhikārin
अधिकारिणौ / अधिकारिणा¹
adhikāriṇau / adhikāriṇā¹
अधिकारिणः
adhikāriṇaḥ
Accusative अधिकारिणम्
adhikāriṇam
अधिकारिणौ / अधिकारिणा¹
adhikāriṇau / adhikāriṇā¹
अधिकारिणः
adhikāriṇaḥ
Instrumental अधिकारिणा
adhikāriṇā
अधिकारिभ्याम्
adhikāribhyām
अधिकारिभिः
adhikāribhiḥ
Dative अधिकारिणे
adhikāriṇe
अधिकारिभ्याम्
adhikāribhyām
अधिकारिभ्यः
adhikāribhyaḥ
Ablative अधिकारिणः
adhikāriṇaḥ
अधिकारिभ्याम्
adhikāribhyām
अधिकारिभ्यः
adhikāribhyaḥ
Genitive अधिकारिणः
adhikāriṇaḥ
अधिकारिणोः
adhikāriṇoḥ
अधिकारिणाम्
adhikāriṇām
Locative अधिकारिणि
adhikāriṇi
अधिकारिणोः
adhikāriṇoḥ
अधिकारिषु
adhikāriṣu
Notes
  • ¹Vedic