अधिनायक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit अधिनायक (adhināyaka)

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ə.d̪ʱɪ.nɑː.jək/, [ɐ.d̪ʱɪ.näː.jɐk]
  • (file)

Noun[edit]

अधिनायक (adhināyakm

  1. supreme leader, dictator
    Synonym: तानाशाह (tānāśāh)

Declension[edit]

Derived terms[edit]

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of अधि (adhi, over, above) +‎ नायक (nāyaka, leader)

Pronunciation[edit]

Noun[edit]

अधिनायक (adhināyaka) stemm

  1. supreme leader

Declension[edit]

Masculine a-stem declension of अधिनायक (adhināyaka)
Singular Dual Plural
Nominative अधिनायकः
adhināyakaḥ
अधिनायकौ / अधिनायका¹
adhināyakau / adhināyakā¹
अधिनायकाः / अधिनायकासः¹
adhināyakāḥ / adhināyakāsaḥ¹
Vocative अधिनायक
adhināyaka
अधिनायकौ / अधिनायका¹
adhināyakau / adhināyakā¹
अधिनायकाः / अधिनायकासः¹
adhināyakāḥ / adhināyakāsaḥ¹
Accusative अधिनायकम्
adhināyakam
अधिनायकौ / अधिनायका¹
adhināyakau / adhināyakā¹
अधिनायकान्
adhināyakān
Instrumental अधिनायकेन
adhināyakena
अधिनायकाभ्याम्
adhināyakābhyām
अधिनायकैः / अधिनायकेभिः¹
adhināyakaiḥ / adhināyakebhiḥ¹
Dative अधिनायकाय
adhināyakāya
अधिनायकाभ्याम्
adhināyakābhyām
अधिनायकेभ्यः
adhināyakebhyaḥ
Ablative अधिनायकात्
adhināyakāt
अधिनायकाभ्याम्
adhināyakābhyām
अधिनायकेभ्यः
adhināyakebhyaḥ
Genitive अधिनायकस्य
adhināyakasya
अधिनायकयोः
adhināyakayoḥ
अधिनायकानाम्
adhināyakānām
Locative अधिनायके
adhināyake
अधिनायकयोः
adhināyakayoḥ
अधिनायकेषु
adhināyakeṣu
Notes
  • ¹Vedic