अनडुही

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Alternative scripts[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Noun[edit]

अनडुही (anaḍuhī) stemf

  1. a cow

Declension[edit]

Feminine ī-stem declension of अनडुही (anaḍuhī)
Singular Dual Plural
Nominative अनडुही / अनड्वाही
anaḍuhī / anaḍvāhī
अनडुह्यौ / अनड्वाह्यौ
anaḍuhyau / anaḍvāhyau
अनडुह्यः / अनड्वाह्यः
anaḍuhyaḥ / anaḍvāhyaḥ
Vocative अनडुहि / अनड्वाहि
anaḍuhi / anaḍvāhi
अनडुह्यौ / अनड्वाह्यौ
anaḍuhyau / anaḍvāhyau
अनडुह्यः / अनड्वाह्यः
anaḍuhyaḥ / anaḍvāhyaḥ
Accusative अनडुहीम् / अनड्वाहीम्
anaḍuhīm / anaḍvāhīm
अनडुह्यौ / अनड्वाह्यौ
anaḍuhyau / anaḍvāhyau
अनडुहीः / अनड्वाहीः
anaḍuhīḥ / anaḍvāhīḥ
Instrumental अनडुह्या / अनड्वाह्या
anaḍuhyā / anaḍvāhyā
अनडुहीभ्याम् / अनड्वाहीभ्याम्
anaḍuhībhyām / anaḍvāhībhyām
अनडुहीभिः / अनड्वाहीभिः
anaḍuhībhiḥ / anaḍvāhībhiḥ
Dative अनडुह्यै / अनड्वाह्यै
anaḍuhyai / anaḍvāhyai
अनडुहीभ्याम् / अनड्वाहीभ्याम्
anaḍuhībhyām / anaḍvāhībhyām
अनडुहीभ्यः / अनड्वाहीभ्यः
anaḍuhībhyaḥ / anaḍvāhībhyaḥ
Ablative अनडुह्याः / अनड्वाह्याः
anaḍuhyāḥ / anaḍvāhyāḥ
अनडुहीभ्याम् / अनड्वाहीभ्याम्
anaḍuhībhyām / anaḍvāhībhyām
अनडुहीभ्यः / अनड्वाहीभ्यः
anaḍuhībhyaḥ / anaḍvāhībhyaḥ
Genitive अनडुह्याः / अनड्वाह्याः
anaḍuhyāḥ / anaḍvāhyāḥ
अनडुह्योः / अनड्वाह्योः
anaḍuhyoḥ / anaḍvāhyoḥ
अनडुहीनाम् / अनड्वाहीनाम्
anaḍuhīnām / anaḍvāhīnām
Locative अनडुह्याम् / अनड्वाह्याम्
anaḍuhyām / anaḍvāhyām
अनडुह्योः / अनड्वाह्योः
anaḍuhyoḥ / anaḍvāhyoḥ
अनडुहीषु / अनड्वाहीषु
anaḍuhīṣu / anaḍvāhīṣu

Related terms[edit]

References[edit]