अनृक्षर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From अन्- (an-) +‎ ऋक्षर (ṛkṣara, thorn).

Pronunciation[edit]

Adjective[edit]

अनृक्षर (anṛkṣará) stem

  1. without thorns

Declension[edit]

Masculine a-stem declension of अनृक्षर (anṛkṣará)
Singular Dual Plural
Nominative अनृक्षरः
anṛkṣaráḥ
अनृक्षरौ / अनृक्षरा¹
anṛkṣaraú / anṛkṣarā́¹
अनृक्षराः / अनृक्षरासः¹
anṛkṣarā́ḥ / anṛkṣarā́saḥ¹
Vocative अनृक्षर
ánṛkṣara
अनृक्षरौ / अनृक्षरा¹
ánṛkṣarau / ánṛkṣarā¹
अनृक्षराः / अनृक्षरासः¹
ánṛkṣarāḥ / ánṛkṣarāsaḥ¹
Accusative अनृक्षरम्
anṛkṣarám
अनृक्षरौ / अनृक्षरा¹
anṛkṣaraú / anṛkṣarā́¹
अनृक्षरान्
anṛkṣarā́n
Instrumental अनृक्षरेण
anṛkṣaréṇa
अनृक्षराभ्याम्
anṛkṣarā́bhyām
अनृक्षरैः / अनृक्षरेभिः¹
anṛkṣaraíḥ / anṛkṣarébhiḥ¹
Dative अनृक्षराय
anṛkṣarā́ya
अनृक्षराभ्याम्
anṛkṣarā́bhyām
अनृक्षरेभ्यः
anṛkṣarébhyaḥ
Ablative अनृक्षरात्
anṛkṣarā́t
अनृक्षराभ्याम्
anṛkṣarā́bhyām
अनृक्षरेभ्यः
anṛkṣarébhyaḥ
Genitive अनृक्षरस्य
anṛkṣarásya
अनृक्षरयोः
anṛkṣaráyoḥ
अनृक्षराणाम्
anṛkṣarā́ṇām
Locative अनृक्षरे
anṛkṣaré
अनृक्षरयोः
anṛkṣaráyoḥ
अनृक्षरेषु
anṛkṣaréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अनृक्षरा (anṛkṣarā́)
Singular Dual Plural
Nominative अनृक्षरा
anṛkṣarā́
अनृक्षरे
anṛkṣaré
अनृक्षराः
anṛkṣarā́ḥ
Vocative अनृक्षरे
ánṛkṣare
अनृक्षरे
ánṛkṣare
अनृक्षराः
ánṛkṣarāḥ
Accusative अनृक्षराम्
anṛkṣarā́m
अनृक्षरे
anṛkṣaré
अनृक्षराः
anṛkṣarā́ḥ
Instrumental अनृक्षरया / अनृक्षरा¹
anṛkṣaráyā / anṛkṣarā́¹
अनृक्षराभ्याम्
anṛkṣarā́bhyām
अनृक्षराभिः
anṛkṣarā́bhiḥ
Dative अनृक्षरायै
anṛkṣarā́yai
अनृक्षराभ्याम्
anṛkṣarā́bhyām
अनृक्षराभ्यः
anṛkṣarā́bhyaḥ
Ablative अनृक्षरायाः / अनृक्षरायै²
anṛkṣarā́yāḥ / anṛkṣarā́yai²
अनृक्षराभ्याम्
anṛkṣarā́bhyām
अनृक्षराभ्यः
anṛkṣarā́bhyaḥ
Genitive अनृक्षरायाः / अनृक्षरायै²
anṛkṣarā́yāḥ / anṛkṣarā́yai²
अनृक्षरयोः
anṛkṣaráyoḥ
अनृक्षराणाम्
anṛkṣarā́ṇām
Locative अनृक्षरायाम्
anṛkṣarā́yām
अनृक्षरयोः
anṛkṣaráyoḥ
अनृक्षरासु
anṛkṣarā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अनृक्षर (anṛkṣará)
Singular Dual Plural
Nominative अनृक्षरम्
anṛkṣarám
अनृक्षरे
anṛkṣaré
अनृक्षराणि / अनृक्षरा¹
anṛkṣarā́ṇi / anṛkṣarā́¹
Vocative अनृक्षर
ánṛkṣara
अनृक्षरे
ánṛkṣare
अनृक्षराणि / अनृक्षरा¹
ánṛkṣarāṇi / ánṛkṣarā¹
Accusative अनृक्षरम्
anṛkṣarám
अनृक्षरे
anṛkṣaré
अनृक्षराणि / अनृक्षरा¹
anṛkṣarā́ṇi / anṛkṣarā́¹
Instrumental अनृक्षरेण
anṛkṣaréṇa
अनृक्षराभ्याम्
anṛkṣarā́bhyām
अनृक्षरैः / अनृक्षरेभिः¹
anṛkṣaraíḥ / anṛkṣarébhiḥ¹
Dative अनृक्षराय
anṛkṣarā́ya
अनृक्षराभ्याम्
anṛkṣarā́bhyām
अनृक्षरेभ्यः
anṛkṣarébhyaḥ
Ablative अनृक्षरात्
anṛkṣarā́t
अनृक्षराभ्याम्
anṛkṣarā́bhyām
अनृक्षरेभ्यः
anṛkṣarébhyaḥ
Genitive अनृक्षरस्य
anṛkṣarásya
अनृक्षरयोः
anṛkṣaráyoḥ
अनृक्षराणाम्
anṛkṣarā́ṇām
Locative अनृक्षरे
anṛkṣaré
अनृक्षरयोः
anṛkṣaráyoḥ
अनृक्षरेषु
anṛkṣaréṣu
Notes
  • ¹Vedic