अपत्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit अपत्य (apatya).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ə.pət̪.jᵊ/, [ɐ.pɐt̪.jᵊ]

Noun[edit]

अपत्य (apatyam (Urdu spelling اپتیہ)

  1. offspring
    Synonyms: औलाद (aulād), संतान (santān)

Declension[edit]

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

From अप- (áp-, away, out).

Pronunciation[edit]

Noun[edit]

अपत्य (ápatya) stemn

  1. offspring, child, descendant
    Synonyms: प्रसव (prasava), प्रजा (prajā), गय (gaya), सूति (sūti), तुच् (tuc)
    • c. 400 CE, Kālidāsa, Raghuvaṃśa 1.50:
      आकीर्णमृषिपत्नीनामुटजद्वाररोधिभिः।
      अपत्यैरिव नीवारभागधेयोचितैर्मृगैः
      ākīrṇamṛṣipatnīnāmuṭajadvārarodhibhiḥ.
      apatyairiva nīvārabhāgadheyocitairmṛgaiḥ
      (the hermitage) extended up to the cottage where the sages’ wives had the (cottage)door blocked by deer
      wanting to be fed due portions of wildrice as (if they were the wives’) offspring

Declension[edit]

Neuter a-stem declension of अपत्य (ápatya)
Singular Dual Plural
Nominative अपत्यम्
ápatyam
अपत्ये
ápatye
अपत्यानि / अपत्या¹
ápatyāni / ápatyā¹
Vocative अपत्य
ápatya
अपत्ये
ápatye
अपत्यानि / अपत्या¹
ápatyāni / ápatyā¹
Accusative अपत्यम्
ápatyam
अपत्ये
ápatye
अपत्यानि / अपत्या¹
ápatyāni / ápatyā¹
Instrumental अपत्येन
ápatyena
अपत्याभ्याम्
ápatyābhyām
अपत्यैः / अपत्येभिः¹
ápatyaiḥ / ápatyebhiḥ¹
Dative अपत्याय
ápatyāya
अपत्याभ्याम्
ápatyābhyām
अपत्येभ्यः
ápatyebhyaḥ
Ablative अपत्यात्
ápatyāt
अपत्याभ्याम्
ápatyābhyām
अपत्येभ्यः
ápatyebhyaḥ
Genitive अपत्यस्य
ápatyasya
अपत्ययोः
ápatyayoḥ
अपत्यानाम्
ápatyānām
Locative अपत्ये
ápatye
अपत्ययोः
ápatyayoḥ
अपत्येषु
ápatyeṣu
Notes
  • ¹Vedic

Derived terms[edit]

Descendants[edit]

References[edit]