अपर्युषित

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From अ- (a-, negative) +‎ पर्युषित (paryuṣita, stale, unfresh, decomposed).

Pronunciation[edit]

Adjective[edit]

अपर्युषित (aparyuṣita) stem

  1. fresh, new, not stale

Declension[edit]

Masculine a-stem declension of अपर्युषित (aparyuṣita)
Singular Dual Plural
Nominative अपर्युषितः
aparyuṣitaḥ
अपर्युषितौ / अपर्युषिता¹
aparyuṣitau / aparyuṣitā¹
अपर्युषिताः / अपर्युषितासः¹
aparyuṣitāḥ / aparyuṣitāsaḥ¹
Vocative अपर्युषित
aparyuṣita
अपर्युषितौ / अपर्युषिता¹
aparyuṣitau / aparyuṣitā¹
अपर्युषिताः / अपर्युषितासः¹
aparyuṣitāḥ / aparyuṣitāsaḥ¹
Accusative अपर्युषितम्
aparyuṣitam
अपर्युषितौ / अपर्युषिता¹
aparyuṣitau / aparyuṣitā¹
अपर्युषितान्
aparyuṣitān
Instrumental अपर्युषितेन
aparyuṣitena
अपर्युषिताभ्याम्
aparyuṣitābhyām
अपर्युषितैः / अपर्युषितेभिः¹
aparyuṣitaiḥ / aparyuṣitebhiḥ¹
Dative अपर्युषिताय
aparyuṣitāya
अपर्युषिताभ्याम्
aparyuṣitābhyām
अपर्युषितेभ्यः
aparyuṣitebhyaḥ
Ablative अपर्युषितात्
aparyuṣitāt
अपर्युषिताभ्याम्
aparyuṣitābhyām
अपर्युषितेभ्यः
aparyuṣitebhyaḥ
Genitive अपर्युषितस्य
aparyuṣitasya
अपर्युषितयोः
aparyuṣitayoḥ
अपर्युषितानाम्
aparyuṣitānām
Locative अपर्युषिते
aparyuṣite
अपर्युषितयोः
aparyuṣitayoḥ
अपर्युषितेषु
aparyuṣiteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अपर्युषिता (aparyuṣitā)
Singular Dual Plural
Nominative अपर्युषिता
aparyuṣitā
अपर्युषिते
aparyuṣite
अपर्युषिताः
aparyuṣitāḥ
Vocative अपर्युषिते
aparyuṣite
अपर्युषिते
aparyuṣite
अपर्युषिताः
aparyuṣitāḥ
Accusative अपर्युषिताम्
aparyuṣitām
अपर्युषिते
aparyuṣite
अपर्युषिताः
aparyuṣitāḥ
Instrumental अपर्युषितया / अपर्युषिता¹
aparyuṣitayā / aparyuṣitā¹
अपर्युषिताभ्याम्
aparyuṣitābhyām
अपर्युषिताभिः
aparyuṣitābhiḥ
Dative अपर्युषितायै
aparyuṣitāyai
अपर्युषिताभ्याम्
aparyuṣitābhyām
अपर्युषिताभ्यः
aparyuṣitābhyaḥ
Ablative अपर्युषितायाः / अपर्युषितायै²
aparyuṣitāyāḥ / aparyuṣitāyai²
अपर्युषिताभ्याम्
aparyuṣitābhyām
अपर्युषिताभ्यः
aparyuṣitābhyaḥ
Genitive अपर्युषितायाः / अपर्युषितायै²
aparyuṣitāyāḥ / aparyuṣitāyai²
अपर्युषितयोः
aparyuṣitayoḥ
अपर्युषितानाम्
aparyuṣitānām
Locative अपर्युषितायाम्
aparyuṣitāyām
अपर्युषितयोः
aparyuṣitayoḥ
अपर्युषितासु
aparyuṣitāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अपर्युषित (aparyuṣita)
Singular Dual Plural
Nominative अपर्युषितम्
aparyuṣitam
अपर्युषिते
aparyuṣite
अपर्युषितानि / अपर्युषिता¹
aparyuṣitāni / aparyuṣitā¹
Vocative अपर्युषित
aparyuṣita
अपर्युषिते
aparyuṣite
अपर्युषितानि / अपर्युषिता¹
aparyuṣitāni / aparyuṣitā¹
Accusative अपर्युषितम्
aparyuṣitam
अपर्युषिते
aparyuṣite
अपर्युषितानि / अपर्युषिता¹
aparyuṣitāni / aparyuṣitā¹
Instrumental अपर्युषितेन
aparyuṣitena
अपर्युषिताभ्याम्
aparyuṣitābhyām
अपर्युषितैः / अपर्युषितेभिः¹
aparyuṣitaiḥ / aparyuṣitebhiḥ¹
Dative अपर्युषिताय
aparyuṣitāya
अपर्युषिताभ्याम्
aparyuṣitābhyām
अपर्युषितेभ्यः
aparyuṣitebhyaḥ
Ablative अपर्युषितात्
aparyuṣitāt
अपर्युषिताभ्याम्
aparyuṣitābhyām
अपर्युषितेभ्यः
aparyuṣitebhyaḥ
Genitive अपर्युषितस्य
aparyuṣitasya
अपर्युषितयोः
aparyuṣitayoḥ
अपर्युषितानाम्
aparyuṣitānām
Locative अपर्युषिते
aparyuṣite
अपर्युषितयोः
aparyuṣitayoḥ
अपर्युषितेषु
aparyuṣiteṣu
Notes
  • ¹Vedic

Further reading[edit]