अपाय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From अपे (ape, to go away, root).

Pronunciation[edit]

Noun[edit]

अपाय (apāya) stemm

  1. danger, risk
    उपायं चिन्तयेत् प्राज्ञस्तथापायं च चिन्तयेत्।
    upāyaṃ cintayet prājñastathāpāyaṃ ca cintayet.
    The wise (man) must calculate the means and also the risk.
  2. injury, loss
  3. destruction

Declension[edit]

Masculine a-stem declension of अपाय (apāya)
Singular Dual Plural
Nominative अपायः
apāyaḥ
अपायौ / अपाया¹
apāyau / apāyā¹
अपायाः / अपायासः¹
apāyāḥ / apāyāsaḥ¹
Vocative अपाय
apāya
अपायौ / अपाया¹
apāyau / apāyā¹
अपायाः / अपायासः¹
apāyāḥ / apāyāsaḥ¹
Accusative अपायम्
apāyam
अपायौ / अपाया¹
apāyau / apāyā¹
अपायान्
apāyān
Instrumental अपायेन
apāyena
अपायाभ्याम्
apāyābhyām
अपायैः / अपायेभिः¹
apāyaiḥ / apāyebhiḥ¹
Dative अपायाय
apāyāya
अपायाभ्याम्
apāyābhyām
अपायेभ्यः
apāyebhyaḥ
Ablative अपायात्
apāyāt
अपायाभ्याम्
apāyābhyām
अपायेभ्यः
apāyebhyaḥ
Genitive अपायस्य
apāyasya
अपाययोः
apāyayoḥ
अपायानाम्
apāyānām
Locative अपाये
apāye
अपाययोः
apāyayoḥ
अपायेषु
apāyeṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]