अप्सरस्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From अप् (ap, water) +‎ √सृ (√sṛ, to flow, run, to glide).

Pronunciation[edit]

Noun[edit]

अप्सरस् (apsarás) stemf

  1. a class of female divinities or water nymphs; serving in the court of Indra
    • c. 1700 BCE – 1200 BCE, Ṛgveda 9.78.3:
      स॒मु॒द्रिया॑ अप्स॒रसो॑ मनी॒षिण॒मासी॑ना अ॒न्तर॒भि सोम॑मक्षरन् ।
      ता ईं॑ हिन्वन्ति ह॒र्म्यस्य॑ स॒क्षणिं॒ याच॑न्ते सु॒म्नं पव॑मान॒मक्षि॑तम् ॥
      samudríyā apsaráso manīṣíṇamā́sīnā antárabhí sómamakṣaran.
      tā́ īṃ hinvanti harmyásya sakṣáṇiṃ yā́cante sumnáṃ pávamānamákṣitam.
      The nymphs who dwell in waters of the sea, sitting within, have flowed to Soma wise of heart.
      They urge the Master of the house upon his way, and to the Eternal Pavamana pray for bliss.

Declension[edit]

Feminine as-stem declension of अप्सरस् (apsarás)
Singular Dual Plural
Nominative अप्सराः
apsarā́ḥ
अप्सरसौ / अप्सरसा¹
apsarásau / apsarásā¹
अप्सरसः / अप्सराः¹
apsarásaḥ / apsarā́ḥ¹
Vocative अप्सरः
ápsaraḥ
अप्सरसौ / अप्सरसा¹
ápsarasau / ápsarasā¹
अप्सरसः / अप्सराः¹
ápsarasaḥ / ápsarāḥ¹
Accusative अप्सरसम् / अप्सराम्¹
apsarásam / apsarā́m¹
अप्सरसौ / अप्सरसा¹
apsarásau / apsarásā¹
अप्सरसः / अप्सराः¹
apsarásaḥ / apsarā́ḥ¹
Instrumental अप्सरसा
apsarásā
अप्सरोभ्याम्
apsaróbhyām
अप्सरोभिः
apsaróbhiḥ
Dative अप्सरसे
apsaráse
अप्सरोभ्याम्
apsaróbhyām
अप्सरोभ्यः
apsaróbhyaḥ
Ablative अप्सरसः
apsarásaḥ
अप्सरोभ्याम्
apsaróbhyām
अप्सरोभ्यः
apsaróbhyaḥ
Genitive अप्सरसः
apsarásaḥ
अप्सरसोः
apsarásoḥ
अप्सरसाम्
apsarásām
Locative अप्सरसि
apsarási
अप्सरसोः
apsarásoḥ
अप्सरःसु
apsaráḥsu
Notes
  • ¹Vedic

Descendants[edit]