अभ्यङ्ग

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From अभि- (abhi-) +‎ अङ्ग (aṅga).

Pronunciation[edit]

Noun[edit]

अभ्यङ्ग (abhyaṅga) stemm

  1. abhyanga (a form of Ayurvedic medicine that involves massage of the body with warm oil)
  2. rubbing with unctuous substances, inunction
  3. unguent

Declension[edit]

Masculine a-stem declension of अभ्यङ्ग (abhyaṅga)
Singular Dual Plural
Nominative अभ्यङ्गः
abhyaṅgaḥ
अभ्यङ्गौ / अभ्यङ्गा¹
abhyaṅgau / abhyaṅgā¹
अभ्यङ्गाः / अभ्यङ्गासः¹
abhyaṅgāḥ / abhyaṅgāsaḥ¹
Vocative अभ्यङ्ग
abhyaṅga
अभ्यङ्गौ / अभ्यङ्गा¹
abhyaṅgau / abhyaṅgā¹
अभ्यङ्गाः / अभ्यङ्गासः¹
abhyaṅgāḥ / abhyaṅgāsaḥ¹
Accusative अभ्यङ्गम्
abhyaṅgam
अभ्यङ्गौ / अभ्यङ्गा¹
abhyaṅgau / abhyaṅgā¹
अभ्यङ्गान्
abhyaṅgān
Instrumental अभ्यङ्गेन
abhyaṅgena
अभ्यङ्गाभ्याम्
abhyaṅgābhyām
अभ्यङ्गैः / अभ्यङ्गेभिः¹
abhyaṅgaiḥ / abhyaṅgebhiḥ¹
Dative अभ्यङ्गाय
abhyaṅgāya
अभ्यङ्गाभ्याम्
abhyaṅgābhyām
अभ्यङ्गेभ्यः
abhyaṅgebhyaḥ
Ablative अभ्यङ्गात्
abhyaṅgāt
अभ्यङ्गाभ्याम्
abhyaṅgābhyām
अभ्यङ्गेभ्यः
abhyaṅgebhyaḥ
Genitive अभ्यङ्गस्य
abhyaṅgasya
अभ्यङ्गयोः
abhyaṅgayoḥ
अभ्यङ्गानाम्
abhyaṅgānām
Locative अभ्यङ्गे
abhyaṅge
अभ्यङ्गयोः
abhyaṅgayoḥ
अभ्यङ्गेषु
abhyaṅgeṣu
Notes
  • ¹Vedic

References[edit]