अभ्यलंकृत

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From अभि- (abhi-) +‎ अलंकृत (alaṃkṛta).

Pronunciation[edit]

Adjective[edit]

अभ्यलंकृत (abhyalaṃkṛta) stem

  1. adorned, decorated

Declension[edit]

Masculine a-stem declension of अभ्यलंकृत (abhyalaṃkṛta)
Singular Dual Plural
Nominative अभ्यलंकृतः
abhyalaṃkṛtaḥ
अभ्यलंकृतौ / अभ्यलंकृता¹
abhyalaṃkṛtau / abhyalaṃkṛtā¹
अभ्यलंकृताः / अभ्यलंकृतासः¹
abhyalaṃkṛtāḥ / abhyalaṃkṛtāsaḥ¹
Vocative अभ्यलंकृत
abhyalaṃkṛta
अभ्यलंकृतौ / अभ्यलंकृता¹
abhyalaṃkṛtau / abhyalaṃkṛtā¹
अभ्यलंकृताः / अभ्यलंकृतासः¹
abhyalaṃkṛtāḥ / abhyalaṃkṛtāsaḥ¹
Accusative अभ्यलंकृतम्
abhyalaṃkṛtam
अभ्यलंकृतौ / अभ्यलंकृता¹
abhyalaṃkṛtau / abhyalaṃkṛtā¹
अभ्यलंकृतान्
abhyalaṃkṛtān
Instrumental अभ्यलंकृतेन
abhyalaṃkṛtena
अभ्यलंकृताभ्याम्
abhyalaṃkṛtābhyām
अभ्यलंकृतैः / अभ्यलंकृतेभिः¹
abhyalaṃkṛtaiḥ / abhyalaṃkṛtebhiḥ¹
Dative अभ्यलंकृताय
abhyalaṃkṛtāya
अभ्यलंकृताभ्याम्
abhyalaṃkṛtābhyām
अभ्यलंकृतेभ्यः
abhyalaṃkṛtebhyaḥ
Ablative अभ्यलंकृतात्
abhyalaṃkṛtāt
अभ्यलंकृताभ्याम्
abhyalaṃkṛtābhyām
अभ्यलंकृतेभ्यः
abhyalaṃkṛtebhyaḥ
Genitive अभ्यलंकृतस्य
abhyalaṃkṛtasya
अभ्यलंकृतयोः
abhyalaṃkṛtayoḥ
अभ्यलंकृतानाम्
abhyalaṃkṛtānām
Locative अभ्यलंकृते
abhyalaṃkṛte
अभ्यलंकृतयोः
abhyalaṃkṛtayoḥ
अभ्यलंकृतेषु
abhyalaṃkṛteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अभ्यलंकृता (abhyalaṃkṛtā)
Singular Dual Plural
Nominative अभ्यलंकृता
abhyalaṃkṛtā
अभ्यलंकृते
abhyalaṃkṛte
अभ्यलंकृताः
abhyalaṃkṛtāḥ
Vocative अभ्यलंकृते
abhyalaṃkṛte
अभ्यलंकृते
abhyalaṃkṛte
अभ्यलंकृताः
abhyalaṃkṛtāḥ
Accusative अभ्यलंकृताम्
abhyalaṃkṛtām
अभ्यलंकृते
abhyalaṃkṛte
अभ्यलंकृताः
abhyalaṃkṛtāḥ
Instrumental अभ्यलंकृतया / अभ्यलंकृता¹
abhyalaṃkṛtayā / abhyalaṃkṛtā¹
अभ्यलंकृताभ्याम्
abhyalaṃkṛtābhyām
अभ्यलंकृताभिः
abhyalaṃkṛtābhiḥ
Dative अभ्यलंकृतायै
abhyalaṃkṛtāyai
अभ्यलंकृताभ्याम्
abhyalaṃkṛtābhyām
अभ्यलंकृताभ्यः
abhyalaṃkṛtābhyaḥ
Ablative अभ्यलंकृतायाः / अभ्यलंकृतायै²
abhyalaṃkṛtāyāḥ / abhyalaṃkṛtāyai²
अभ्यलंकृताभ्याम्
abhyalaṃkṛtābhyām
अभ्यलंकृताभ्यः
abhyalaṃkṛtābhyaḥ
Genitive अभ्यलंकृतायाः / अभ्यलंकृतायै²
abhyalaṃkṛtāyāḥ / abhyalaṃkṛtāyai²
अभ्यलंकृतयोः
abhyalaṃkṛtayoḥ
अभ्यलंकृतानाम्
abhyalaṃkṛtānām
Locative अभ्यलंकृतायाम्
abhyalaṃkṛtāyām
अभ्यलंकृतयोः
abhyalaṃkṛtayoḥ
अभ्यलंकृतासु
abhyalaṃkṛtāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अभ्यलंकृत (abhyalaṃkṛta)
Singular Dual Plural
Nominative अभ्यलंकृतम्
abhyalaṃkṛtam
अभ्यलंकृते
abhyalaṃkṛte
अभ्यलंकृतानि / अभ्यलंकृता¹
abhyalaṃkṛtāni / abhyalaṃkṛtā¹
Vocative अभ्यलंकृत
abhyalaṃkṛta
अभ्यलंकृते
abhyalaṃkṛte
अभ्यलंकृतानि / अभ्यलंकृता¹
abhyalaṃkṛtāni / abhyalaṃkṛtā¹
Accusative अभ्यलंकृतम्
abhyalaṃkṛtam
अभ्यलंकृते
abhyalaṃkṛte
अभ्यलंकृतानि / अभ्यलंकृता¹
abhyalaṃkṛtāni / abhyalaṃkṛtā¹
Instrumental अभ्यलंकृतेन
abhyalaṃkṛtena
अभ्यलंकृताभ्याम्
abhyalaṃkṛtābhyām
अभ्यलंकृतैः / अभ्यलंकृतेभिः¹
abhyalaṃkṛtaiḥ / abhyalaṃkṛtebhiḥ¹
Dative अभ्यलंकृताय
abhyalaṃkṛtāya
अभ्यलंकृताभ्याम्
abhyalaṃkṛtābhyām
अभ्यलंकृतेभ्यः
abhyalaṃkṛtebhyaḥ
Ablative अभ्यलंकृतात्
abhyalaṃkṛtāt
अभ्यलंकृताभ्याम्
abhyalaṃkṛtābhyām
अभ्यलंकृतेभ्यः
abhyalaṃkṛtebhyaḥ
Genitive अभ्यलंकृतस्य
abhyalaṃkṛtasya
अभ्यलंकृतयोः
abhyalaṃkṛtayoḥ
अभ्यलंकृतानाम्
abhyalaṃkṛtānām
Locative अभ्यलंकृते
abhyalaṃkṛte
अभ्यलंकृतयोः
abhyalaṃkṛtayoḥ
अभ्यलंकृतेषु
abhyalaṃkṛteṣu
Notes
  • ¹Vedic

References[edit]