अर्भ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Aryan *Hárbʰas, from Proto-Indo-Iranian *Hárbʰas, from Proto-Indo-European *h₃órbʰos (orphan). Cognate with Latin orbus (orphaned), Ancient Greek ὀρφανός (orphanós, orphaned), Old Armenian որբ (orb, orphan).

Pronunciation[edit]

Adjective[edit]

अर्भ (árbha)

  1. little, small, unimportant

Declension[edit]

Masculine a-stem declension of अर्भ
Nom. sg. अर्भः (arbhaḥ)
Gen. sg. अर्भस्य (arbhasya)
Singular Dual Plural
Nominative अर्भः (arbhaḥ) अर्भौ (arbhau) अर्भाः (arbhāḥ)
Vocative अर्भ (arbha) अर्भौ (arbhau) अर्भाः (arbhāḥ)
Accusative अर्भम् (arbham) अर्भौ (arbhau) अर्भान् (arbhān)
Instrumental अर्भेण (arbheṇa) अर्भाभ्याम् (arbhābhyām) अर्भैः (arbhaiḥ)
Dative अर्भाय (arbhāya) अर्भाभ्याम् (arbhābhyām) अर्भेभ्यः (arbhebhyaḥ)
Ablative अर्भात् (arbhāt) अर्भाभ्याम् (arbhābhyām) अर्भेभ्यः (arbhebhyaḥ)
Genitive अर्भस्य (arbhasya) अर्भयोः (arbhayoḥ) अर्भाणाम् (arbhāṇām)
Locative अर्भे (arbhe) अर्भयोः (arbhayoḥ) अर्भेषु (arbheṣu)
Feminine ā-stem declension of अर्भ
Nom. sg. अर्भा (arbhā)
Gen. sg. अर्भायाः (arbhāyāḥ)
Singular Dual Plural
Nominative अर्भा (arbhā) अर्भे (arbhe) अर्भाः (arbhāḥ)
Vocative अर्भे (arbhe) अर्भे (arbhe) अर्भाः (arbhāḥ)
Accusative अर्भाम् (arbhām) अर्भे (arbhe) अर्भाः (arbhāḥ)
Instrumental अर्भया (arbhayā) अर्भाभ्याम् (arbhābhyām) अर्भाभिः (arbhābhiḥ)
Dative अर्भायै (arbhāyai) अर्भाभ्याम् (arbhābhyām) अर्भाभ्यः (arbhābhyaḥ)
Ablative अर्भायाः (arbhāyāḥ) अर्भाभ्याम् (arbhābhyām) अर्भाभ्यः (arbhābhyaḥ)
Genitive अर्भायाः (arbhāyāḥ) अर्भयोः (arbhayoḥ) अर्भाणाम् (arbhāṇām)
Locative अर्भायाम् (arbhāyām) अर्भयोः (arbhayoḥ) अर्भासु (arbhāsu)
Neuter a-stem declension of अर्भ
Nom. sg. अर्भम् (arbham)
Gen. sg. अर्भस्य (arbhasya)
Singular Dual Plural
Nominative अर्भम् (arbham) अर्भे (arbhe) अर्भाणि (arbhāṇi)
Vocative अर्भ (arbha) अर्भे (arbhe) अर्भाणि (arbhāṇi)
Accusative अर्भम् (arbham) अर्भे (arbhe) अर्भाणि (arbhāṇi)
Instrumental अर्भेण (arbheṇa) अर्भाभ्याम् (arbhābhyām) अर्भैः (arbhaiḥ)
Dative अर्भाय (arbhāya) अर्भाभ्याम् (arbhābhyām) अर्भेभ्यः (arbhebhyaḥ)
Ablative अर्भात् (arbhāt) अर्भाभ्याम् (arbhābhyām) अर्भेभ्यः (arbhebhyaḥ)
Genitive अर्भस्य (arbhasya) अर्भयोः (arbhayoḥ) अर्भाणाम् (arbhāṇām)
Locative अर्भे (arbhe) अर्भयोः (arbhayoḥ) अर्भेषु (arbheṣu)

Noun[edit]

अर्भ (arbhá) stemm

  1. child, boy
  2. (in the plural) ruins, rubbish

Declension[edit]

Masculine a-stem declension of अर्भ
Nom. sg. अर्भः (arbhaḥ)
Gen. sg. अर्भस्य (arbhasya)
Singular Dual Plural
Nominative अर्भः (arbhaḥ) अर्भौ (arbhau) अर्भाः (arbhāḥ)
Vocative अर्भ (arbha) अर्भौ (arbhau) अर्भाः (arbhāḥ)
Accusative अर्भम् (arbham) अर्भौ (arbhau) अर्भान् (arbhān)
Instrumental अर्भेण (arbheṇa) अर्भाभ्याम् (arbhābhyām) अर्भैः (arbhaiḥ)
Dative अर्भाय (arbhāya) अर्भाभ्याम् (arbhābhyām) अर्भेभ्यः (arbhebhyaḥ)
Ablative अर्भात् (arbhāt) अर्भाभ्याम् (arbhābhyām) अर्भेभ्यः (arbhebhyaḥ)
Genitive अर्भस्य (arbhasya) अर्भयोः (arbhayoḥ) अर्भाणाम् (arbhāṇām)
Locative अर्भे (arbhe) अर्भयोः (arbhayoḥ) अर्भेषु (arbheṣu)

Derived terms[edit]