अर्यमन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Aryan *aryamā́, from Proto-Indo-Iranian *aryamā́. Cognate with Avestan 𐬀𐬌𐬭𐬌𐬌𐬀𐬨𐬀𐬥 (airiiaman), Middle Persian [script needed] (ʾylmʾn' /⁠ērmān⁠/).

Pronunciation[edit]

Noun[edit]

अर्यमन् (aryamán) stemm

  1. a friend, play-fellow, companion
    1. (especially) a friend who asks a woman in marriage for another

Proper noun[edit]

अर्यमन् (aryamán) stemm

  1. the name of an Aditya: Aryaman
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.89.3:
      तान्पूर्व॑या नि॒विदा॑ हूमहे व॒यं भगं॑ मि॒त्रमदि॑तिं॒ दक्ष॑म॒स्रिध॑म्।
      अ॒र्य॒मणं॒ वरु॑णं॒ सोम॑म॒श्विना॒ सर॑स्वती नः सु॒भगा॒ मय॑स्करत्॥
      tā́npū́rvayā nivídā hūmahe vayáṃ bhágaṃ mitrámáditiṃ dákṣamasrídham.
      aryamáṇaṃ váruṇaṃ sómamaśvínā sárasvatī naḥ subhágā máyaskarat.
      We invoke them with an ancient text, Bhaga, Mitra, Aditi, Dakṣa, Asridh, Aryaman, Varuṇa, Soma, the Aśvins; and may the gracious Sarasvatī grant us happiness.

Declension[edit]

Masculine an-stem declension of अर्यमन् (aryamán)
Singular Dual Plural
Nominative अर्यमा
aryamā́
अर्यमाणौ / अर्यमाणा¹
aryamā́ṇau / aryamā́ṇā¹
अर्यमाणः
aryamā́ṇaḥ
Vocative अर्यमन्
áryaman
अर्यमाणौ / अर्यमाणा¹
áryamāṇau / áryamāṇā¹
अर्यमाणः
áryamāṇaḥ
Accusative अर्यमाणम्
aryamā́ṇam
अर्यमाणौ / अर्यमाणा¹
aryamā́ṇau / aryamā́ṇā¹
अर्यम्णः
aryamṇáḥ
Instrumental अर्यम्णा
aryamṇā́
अर्यमभ्याम्
aryamábhyām
अर्यमभिः
aryamábhiḥ
Dative अर्यम्णे
aryamṇé
अर्यमभ्याम्
aryamábhyām
अर्यमभ्यः
aryamábhyaḥ
Ablative अर्यम्णः
aryamṇáḥ
अर्यमभ्याम्
aryamábhyām
अर्यमभ्यः
aryamábhyaḥ
Genitive अर्यम्णः
aryamṇáḥ
अर्यम्णोः
aryamṇóḥ
अर्यम्णाम्
aryamṇā́m
Locative अर्यम्णि / अर्यमणि / अर्यमन्¹
aryamṇí / aryamáṇi / aryamán¹
अर्यम्णोः
aryamṇóḥ
अर्यमसु
aryamásu
Notes
  • ¹Vedic

References[edit]