अर्हित

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit अर्हित (arhita).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /əɾ.ɦɪt̪/, [ɐɾ.ɦɪt̪]

Adjective[edit]

अर्हित (arhit) (indeclinable)

  1. worshipped, honoured, respected

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From the root अर्ह् (arh) +‎ -इत (-ita).

Pronunciation[edit]

Adjective[edit]

अर्हित (arhita) stem

  1. honoured, worshipped

Declension[edit]

Masculine a-stem declension of अर्हित (arhita)
Singular Dual Plural
Nominative अर्हितः
arhitaḥ
अर्हितौ / अर्हिता¹
arhitau / arhitā¹
अर्हिताः / अर्हितासः¹
arhitāḥ / arhitāsaḥ¹
Vocative अर्हित
arhita
अर्हितौ / अर्हिता¹
arhitau / arhitā¹
अर्हिताः / अर्हितासः¹
arhitāḥ / arhitāsaḥ¹
Accusative अर्हितम्
arhitam
अर्हितौ / अर्हिता¹
arhitau / arhitā¹
अर्हितान्
arhitān
Instrumental अर्हितेन
arhitena
अर्हिताभ्याम्
arhitābhyām
अर्हितैः / अर्हितेभिः¹
arhitaiḥ / arhitebhiḥ¹
Dative अर्हिताय
arhitāya
अर्हिताभ्याम्
arhitābhyām
अर्हितेभ्यः
arhitebhyaḥ
Ablative अर्हितात्
arhitāt
अर्हिताभ्याम्
arhitābhyām
अर्हितेभ्यः
arhitebhyaḥ
Genitive अर्हितस्य
arhitasya
अर्हितयोः
arhitayoḥ
अर्हितानाम्
arhitānām
Locative अर्हिते
arhite
अर्हितयोः
arhitayoḥ
अर्हितेषु
arhiteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अर्हिता (arhitā)
Singular Dual Plural
Nominative अर्हिता
arhitā
अर्हिते
arhite
अर्हिताः
arhitāḥ
Vocative अर्हिते
arhite
अर्हिते
arhite
अर्हिताः
arhitāḥ
Accusative अर्हिताम्
arhitām
अर्हिते
arhite
अर्हिताः
arhitāḥ
Instrumental अर्हितया / अर्हिता¹
arhitayā / arhitā¹
अर्हिताभ्याम्
arhitābhyām
अर्हिताभिः
arhitābhiḥ
Dative अर्हितायै
arhitāyai
अर्हिताभ्याम्
arhitābhyām
अर्हिताभ्यः
arhitābhyaḥ
Ablative अर्हितायाः / अर्हितायै²
arhitāyāḥ / arhitāyai²
अर्हिताभ्याम्
arhitābhyām
अर्हिताभ्यः
arhitābhyaḥ
Genitive अर्हितायाः / अर्हितायै²
arhitāyāḥ / arhitāyai²
अर्हितयोः
arhitayoḥ
अर्हितानाम्
arhitānām
Locative अर्हितायाम्
arhitāyām
अर्हितयोः
arhitayoḥ
अर्हितासु
arhitāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अर्हित (arhita)
Singular Dual Plural
Nominative अर्हितम्
arhitam
अर्हिते
arhite
अर्हितानि / अर्हिता¹
arhitāni / arhitā¹
Vocative अर्हित
arhita
अर्हिते
arhite
अर्हितानि / अर्हिता¹
arhitāni / arhitā¹
Accusative अर्हितम्
arhitam
अर्हिते
arhite
अर्हितानि / अर्हिता¹
arhitāni / arhitā¹
Instrumental अर्हितेन
arhitena
अर्हिताभ्याम्
arhitābhyām
अर्हितैः / अर्हितेभिः¹
arhitaiḥ / arhitebhiḥ¹
Dative अर्हिताय
arhitāya
अर्हिताभ्याम्
arhitābhyām
अर्हितेभ्यः
arhitebhyaḥ
Ablative अर्हितात्
arhitāt
अर्हिताभ्याम्
arhitābhyām
अर्हितेभ्यः
arhitebhyaḥ
Genitive अर्हितस्य
arhitasya
अर्हितयोः
arhitayoḥ
अर्हितानाम्
arhitānām
Locative अर्हिते
arhite
अर्हितयोः
arhitayoḥ
अर्हितेषु
arhiteṣu
Notes
  • ¹Vedic

References[edit]