अषाढ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Iranian *asaždʰas, with unexpected retroflexion of the initial sibilant (perhaps due to assimilation), from *a- (negation prefix) + *saždʰas (conquered, overcome), from Proto-Indo-European *seǵʰ-tos. By surface analysis, अ- (a-) +‎ साढ (sāḍha).

Pronunciation[edit]

Adjective[edit]

अषाढ (áṣāḍha) stem

  1. invincible, unconquerable

Declension[edit]

Masculine a-stem declension of अषाढ (áṣāḍha)
Singular Dual Plural
Nominative अषाढः
áṣāḍhaḥ
अषाढौ / अषाढा¹
áṣāḍhau / áṣāḍhā¹
अषाढाः / अषाढासः¹
áṣāḍhāḥ / áṣāḍhāsaḥ¹
Vocative अषाढ
áṣāḍha
अषाढौ / अषाढा¹
áṣāḍhau / áṣāḍhā¹
अषाढाः / अषाढासः¹
áṣāḍhāḥ / áṣāḍhāsaḥ¹
Accusative अषाढम्
áṣāḍham
अषाढौ / अषाढा¹
áṣāḍhau / áṣāḍhā¹
अषाढान्
áṣāḍhān
Instrumental अषाढेन
áṣāḍhena
अषाढाभ्याम्
áṣāḍhābhyām
अषाढैः / अषाढेभिः¹
áṣāḍhaiḥ / áṣāḍhebhiḥ¹
Dative अषाढाय
áṣāḍhāya
अषाढाभ्याम्
áṣāḍhābhyām
अषाढेभ्यः
áṣāḍhebhyaḥ
Ablative अषाढात्
áṣāḍhāt
अषाढाभ्याम्
áṣāḍhābhyām
अषाढेभ्यः
áṣāḍhebhyaḥ
Genitive अषाढस्य
áṣāḍhasya
अषाढयोः
áṣāḍhayoḥ
अषाढानाम्
áṣāḍhānām
Locative अषाढे
áṣāḍhe
अषाढयोः
áṣāḍhayoḥ
अषाढेषु
áṣāḍheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अषाढा (áṣāḍhā)
Singular Dual Plural
Nominative अषाढा
áṣāḍhā
अषाढे
áṣāḍhe
अषाढाः
áṣāḍhāḥ
Vocative अषाढे
áṣāḍhe
अषाढे
áṣāḍhe
अषाढाः
áṣāḍhāḥ
Accusative अषाढाम्
áṣāḍhām
अषाढे
áṣāḍhe
अषाढाः
áṣāḍhāḥ
Instrumental अषाढया / अषाढा¹
áṣāḍhayā / áṣāḍhā¹
अषाढाभ्याम्
áṣāḍhābhyām
अषाढाभिः
áṣāḍhābhiḥ
Dative अषाढायै
áṣāḍhāyai
अषाढाभ्याम्
áṣāḍhābhyām
अषाढाभ्यः
áṣāḍhābhyaḥ
Ablative अषाढायाः / अषाढायै²
áṣāḍhāyāḥ / áṣāḍhāyai²
अषाढाभ्याम्
áṣāḍhābhyām
अषाढाभ्यः
áṣāḍhābhyaḥ
Genitive अषाढायाः / अषाढायै²
áṣāḍhāyāḥ / áṣāḍhāyai²
अषाढयोः
áṣāḍhayoḥ
अषाढानाम्
áṣāḍhānām
Locative अषाढायाम्
áṣāḍhāyām
अषाढयोः
áṣāḍhayoḥ
अषाढासु
áṣāḍhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अषाढ (áṣāḍha)
Singular Dual Plural
Nominative अषाढम्
áṣāḍham
अषाढे
áṣāḍhe
अषाढानि / अषाढा¹
áṣāḍhāni / áṣāḍhā¹
Vocative अषाढ
áṣāḍha
अषाढे
áṣāḍhe
अषाढानि / अषाढा¹
áṣāḍhāni / áṣāḍhā¹
Accusative अषाढम्
áṣāḍham
अषाढे
áṣāḍhe
अषाढानि / अषाढा¹
áṣāḍhāni / áṣāḍhā¹
Instrumental अषाढेन
áṣāḍhena
अषाढाभ्याम्
áṣāḍhābhyām
अषाढैः / अषाढेभिः¹
áṣāḍhaiḥ / áṣāḍhebhiḥ¹
Dative अषाढाय
áṣāḍhāya
अषाढाभ्याम्
áṣāḍhābhyām
अषाढेभ्यः
áṣāḍhebhyaḥ
Ablative अषाढात्
áṣāḍhāt
अषाढाभ्याम्
áṣāḍhābhyām
अषाढेभ्यः
áṣāḍhebhyaḥ
Genitive अषाढस्य
áṣāḍhasya
अषाढयोः
áṣāḍhayoḥ
अषाढानाम्
áṣāḍhānām
Locative अषाढे
áṣāḍhe
अषाढयोः
áṣāḍhayoḥ
अषाढेषु
áṣāḍheṣu
Notes
  • ¹Vedic

References[edit]

  • Apte, Macdonell (2022) “अषाढ”, in Digital Dictionaries of South India [Combined Sanskrit Dictionaries]