असार

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit असार (asāra) or compounded from अ- (a-) +‎ सार (sāra).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ə.sɑːɾ/, [ɐ.säːɾ]

Adjective[edit]

असार (asār)

  1. worthless, sapless
  2. without content, empty, senseless

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From अ- (a-) +‎ सार (sāra).

Pronunciation[edit]

Adjective[edit]

असार (asāra) stem

  1. sapless, without strength or value, without vigour, spoiled, unfit, unprofitable
  2. faithless

Declension[edit]

Masculine a-stem declension of असार (asāra)
Singular Dual Plural
Nominative असारः
asāraḥ
असारौ / असारा¹
asārau / asārā¹
असाराः / असारासः¹
asārāḥ / asārāsaḥ¹
Vocative असार
asāra
असारौ / असारा¹
asārau / asārā¹
असाराः / असारासः¹
asārāḥ / asārāsaḥ¹
Accusative असारम्
asāram
असारौ / असारा¹
asārau / asārā¹
असारान्
asārān
Instrumental असारेण
asāreṇa
असाराभ्याम्
asārābhyām
असारैः / असारेभिः¹
asāraiḥ / asārebhiḥ¹
Dative असाराय
asārāya
असाराभ्याम्
asārābhyām
असारेभ्यः
asārebhyaḥ
Ablative असारात्
asārāt
असाराभ्याम्
asārābhyām
असारेभ्यः
asārebhyaḥ
Genitive असारस्य
asārasya
असारयोः
asārayoḥ
असाराणाम्
asārāṇām
Locative असारे
asāre
असारयोः
asārayoḥ
असारेषु
asāreṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of असारा (asārā)
Singular Dual Plural
Nominative असारा
asārā
असारे
asāre
असाराः
asārāḥ
Vocative असारे
asāre
असारे
asāre
असाराः
asārāḥ
Accusative असाराम्
asārām
असारे
asāre
असाराः
asārāḥ
Instrumental असारया / असारा¹
asārayā / asārā¹
असाराभ्याम्
asārābhyām
असाराभिः
asārābhiḥ
Dative असारायै
asārāyai
असाराभ्याम्
asārābhyām
असाराभ्यः
asārābhyaḥ
Ablative असारायाः / असारायै²
asārāyāḥ / asārāyai²
असाराभ्याम्
asārābhyām
असाराभ्यः
asārābhyaḥ
Genitive असारायाः / असारायै²
asārāyāḥ / asārāyai²
असारयोः
asārayoḥ
असाराणाम्
asārāṇām
Locative असारायाम्
asārāyām
असारयोः
asārayoḥ
असारासु
asārāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of असार (asāra)
Singular Dual Plural
Nominative असारम्
asāram
असारे
asāre
असाराणि / असारा¹
asārāṇi / asārā¹
Vocative असार
asāra
असारे
asāre
असाराणि / असारा¹
asārāṇi / asārā¹
Accusative असारम्
asāram
असारे
asāre
असाराणि / असारा¹
asārāṇi / asārā¹
Instrumental असारेण
asāreṇa
असाराभ्याम्
asārābhyām
असारैः / असारेभिः¹
asāraiḥ / asārebhiḥ¹
Dative असाराय
asārāya
असाराभ्याम्
asārābhyām
असारेभ्यः
asārebhyaḥ
Ablative असारात्
asārāt
असाराभ्याम्
asārābhyām
असारेभ्यः
asārebhyaḥ
Genitive असारस्य
asārasya
असारयोः
asārayoḥ
असाराणाम्
asārāṇām
Locative असारे
asāre
असारयोः
asārayoḥ
असारेषु
asāreṣu
Notes
  • ¹Vedic

References[edit]