अस्थिर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit अस्थिर (asthira). Equivalent to अ- (a-) +‎ स्थिर (sthir).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /əs.t̪ʰɪɾ/, [ɐs.t̪ʰɪɾ]

Adjective[edit]

अस्थिर (asthir) (indeclinable)

  1. unstable, unsteady, unfixed

Derived terms[edit]

Related terms[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

अ- (a-) +‎ स्थिर (sthira)

Pronunciation[edit]

Adjective[edit]

अस्थिर (asthira) stem

  1. unstable; shaky
  2. changeable
  3. uncertain
  4. not permanent; transient

Declension[edit]

Masculine a-stem declension of अस्थिर (asthira)
Singular Dual Plural
Nominative अस्थिरः
asthiraḥ
अस्थिरौ / अस्थिरा¹
asthirau / asthirā¹
अस्थिराः / अस्थिरासः¹
asthirāḥ / asthirāsaḥ¹
Vocative अस्थिर
asthira
अस्थिरौ / अस्थिरा¹
asthirau / asthirā¹
अस्थिराः / अस्थिरासः¹
asthirāḥ / asthirāsaḥ¹
Accusative अस्थिरम्
asthiram
अस्थिरौ / अस्थिरा¹
asthirau / asthirā¹
अस्थिरान्
asthirān
Instrumental अस्थिरेण
asthireṇa
अस्थिराभ्याम्
asthirābhyām
अस्थिरैः / अस्थिरेभिः¹
asthiraiḥ / asthirebhiḥ¹
Dative अस्थिराय
asthirāya
अस्थिराभ्याम्
asthirābhyām
अस्थिरेभ्यः
asthirebhyaḥ
Ablative अस्थिरात्
asthirāt
अस्थिराभ्याम्
asthirābhyām
अस्थिरेभ्यः
asthirebhyaḥ
Genitive अस्थिरस्य
asthirasya
अस्थिरयोः
asthirayoḥ
अस्थिराणाम्
asthirāṇām
Locative अस्थिरे
asthire
अस्थिरयोः
asthirayoḥ
अस्थिरेषु
asthireṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अस्थिरा (asthirā)
Singular Dual Plural
Nominative अस्थिरा
asthirā
अस्थिरे
asthire
अस्थिराः
asthirāḥ
Vocative अस्थिरे
asthire
अस्थिरे
asthire
अस्थिराः
asthirāḥ
Accusative अस्थिराम्
asthirām
अस्थिरे
asthire
अस्थिराः
asthirāḥ
Instrumental अस्थिरया / अस्थिरा¹
asthirayā / asthirā¹
अस्थिराभ्याम्
asthirābhyām
अस्थिराभिः
asthirābhiḥ
Dative अस्थिरायै
asthirāyai
अस्थिराभ्याम्
asthirābhyām
अस्थिराभ्यः
asthirābhyaḥ
Ablative अस्थिरायाः / अस्थिरायै²
asthirāyāḥ / asthirāyai²
अस्थिराभ्याम्
asthirābhyām
अस्थिराभ्यः
asthirābhyaḥ
Genitive अस्थिरायाः / अस्थिरायै²
asthirāyāḥ / asthirāyai²
अस्थिरयोः
asthirayoḥ
अस्थिराणाम्
asthirāṇām
Locative अस्थिरायाम्
asthirāyām
अस्थिरयोः
asthirayoḥ
अस्थिरासु
asthirāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अस्थिर (asthira)
Singular Dual Plural
Nominative अस्थिरम्
asthiram
अस्थिरे
asthire
अस्थिराणि / अस्थिरा¹
asthirāṇi / asthirā¹
Vocative अस्थिर
asthira
अस्थिरे
asthire
अस्थिराणि / अस्थिरा¹
asthirāṇi / asthirā¹
Accusative अस्थिरम्
asthiram
अस्थिरे
asthire
अस्थिराणि / अस्थिरा¹
asthirāṇi / asthirā¹
Instrumental अस्थिरेण
asthireṇa
अस्थिराभ्याम्
asthirābhyām
अस्थिरैः / अस्थिरेभिः¹
asthiraiḥ / asthirebhiḥ¹
Dative अस्थिराय
asthirāya
अस्थिराभ्याम्
asthirābhyām
अस्थिरेभ्यः
asthirebhyaḥ
Ablative अस्थिरात्
asthirāt
अस्थिराभ्याम्
asthirābhyām
अस्थिरेभ्यः
asthirebhyaḥ
Genitive अस्थिरस्य
asthirasya
अस्थिरयोः
asthirayoḥ
अस्थिराणाम्
asthirāṇām
Locative अस्थिरे
asthire
अस्थिरयोः
asthirayoḥ
अस्थिरेषु
asthireṣu
Notes
  • ¹Vedic

Derived terms[edit]

Descendants[edit]