आकाशेश

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of आकाश (ākāśá, sky; vacuity, free space, emptiness) +‎ ईश (īśá, possessing; lord/master of).

Pronunciation[edit]

Adjective[edit]

आकाशेश (ākāśeśa) stem

  1. "possessing only the sky/emptiness" helpless

Declension[edit]

Masculine a-stem declension of आकाशेश (ākāśeśa)
Singular Dual Plural
Nominative आकाशेशः
ākāśeśaḥ
आकाशेशौ / आकाशेशा¹
ākāśeśau / ākāśeśā¹
आकाशेशाः / आकाशेशासः¹
ākāśeśāḥ / ākāśeśāsaḥ¹
Vocative आकाशेश
ākāśeśa
आकाशेशौ / आकाशेशा¹
ākāśeśau / ākāśeśā¹
आकाशेशाः / आकाशेशासः¹
ākāśeśāḥ / ākāśeśāsaḥ¹
Accusative आकाशेशम्
ākāśeśam
आकाशेशौ / आकाशेशा¹
ākāśeśau / ākāśeśā¹
आकाशेशान्
ākāśeśān
Instrumental आकाशेशेन
ākāśeśena
आकाशेशाभ्याम्
ākāśeśābhyām
आकाशेशैः / आकाशेशेभिः¹
ākāśeśaiḥ / ākāśeśebhiḥ¹
Dative आकाशेशाय
ākāśeśāya
आकाशेशाभ्याम्
ākāśeśābhyām
आकाशेशेभ्यः
ākāśeśebhyaḥ
Ablative आकाशेशात्
ākāśeśāt
आकाशेशाभ्याम्
ākāśeśābhyām
आकाशेशेभ्यः
ākāśeśebhyaḥ
Genitive आकाशेशस्य
ākāśeśasya
आकाशेशयोः
ākāśeśayoḥ
आकाशेशानाम्
ākāśeśānām
Locative आकाशेशे
ākāśeśe
आकाशेशयोः
ākāśeśayoḥ
आकाशेशेषु
ākāśeśeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of आकाशेशा (ākāśeśā)
Singular Dual Plural
Nominative आकाशेशा
ākāśeśā
आकाशेशे
ākāśeśe
आकाशेशाः
ākāśeśāḥ
Vocative आकाशेशे
ākāśeśe
आकाशेशे
ākāśeśe
आकाशेशाः
ākāśeśāḥ
Accusative आकाशेशाम्
ākāśeśām
आकाशेशे
ākāśeśe
आकाशेशाः
ākāśeśāḥ
Instrumental आकाशेशया / आकाशेशा¹
ākāśeśayā / ākāśeśā¹
आकाशेशाभ्याम्
ākāśeśābhyām
आकाशेशाभिः
ākāśeśābhiḥ
Dative आकाशेशायै
ākāśeśāyai
आकाशेशाभ्याम्
ākāśeśābhyām
आकाशेशाभ्यः
ākāśeśābhyaḥ
Ablative आकाशेशायाः / आकाशेशायै²
ākāśeśāyāḥ / ākāśeśāyai²
आकाशेशाभ्याम्
ākāśeśābhyām
आकाशेशाभ्यः
ākāśeśābhyaḥ
Genitive आकाशेशायाः / आकाशेशायै²
ākāśeśāyāḥ / ākāśeśāyai²
आकाशेशयोः
ākāśeśayoḥ
आकाशेशानाम्
ākāśeśānām
Locative आकाशेशायाम्
ākāśeśāyām
आकाशेशयोः
ākāśeśayoḥ
आकाशेशासु
ākāśeśāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आकाशेश (ākāśeśa)
Singular Dual Plural
Nominative आकाशेशम्
ākāśeśam
आकाशेशे
ākāśeśe
आकाशेशानि / आकाशेशा¹
ākāśeśāni / ākāśeśā¹
Vocative आकाशेश
ākāśeśa
आकाशेशे
ākāśeśe
आकाशेशानि / आकाशेशा¹
ākāśeśāni / ākāśeśā¹
Accusative आकाशेशम्
ākāśeśam
आकाशेशे
ākāśeśe
आकाशेशानि / आकाशेशा¹
ākāśeśāni / ākāśeśā¹
Instrumental आकाशेशेन
ākāśeśena
आकाशेशाभ्याम्
ākāśeśābhyām
आकाशेशैः / आकाशेशेभिः¹
ākāśeśaiḥ / ākāśeśebhiḥ¹
Dative आकाशेशाय
ākāśeśāya
आकाशेशाभ्याम्
ākāśeśābhyām
आकाशेशेभ्यः
ākāśeśebhyaḥ
Ablative आकाशेशात्
ākāśeśāt
आकाशेशाभ्याम्
ākāśeśābhyām
आकाशेशेभ्यः
ākāśeśebhyaḥ
Genitive आकाशेशस्य
ākāśeśasya
आकाशेशयोः
ākāśeśayoḥ
आकाशेशानाम्
ākāśeśānām
Locative आकाशेशे
ākāśeśe
आकाशेशयोः
ākāśeśayoḥ
आकाशेशेषु
ākāśeśeṣu
Notes
  • ¹Vedic

Proper noun[edit]

आकाशेश (ākāśeśa) stemm

  1. (Hinduism, Vedic religion) "lord of the sky" an epithet of Indra

Declension[edit]

Masculine a-stem declension of आकाशेश (ākāśeśa)
Singular Dual Plural
Nominative आकाशेशः
ākāśeśaḥ
आकाशेशौ / आकाशेशा¹
ākāśeśau / ākāśeśā¹
आकाशेशाः / आकाशेशासः¹
ākāśeśāḥ / ākāśeśāsaḥ¹
Vocative आकाशेश
ākāśeśa
आकाशेशौ / आकाशेशा¹
ākāśeśau / ākāśeśā¹
आकाशेशाः / आकाशेशासः¹
ākāśeśāḥ / ākāśeśāsaḥ¹
Accusative आकाशेशम्
ākāśeśam
आकाशेशौ / आकाशेशा¹
ākāśeśau / ākāśeśā¹
आकाशेशान्
ākāśeśān
Instrumental आकाशेशेन
ākāśeśena
आकाशेशाभ्याम्
ākāśeśābhyām
आकाशेशैः / आकाशेशेभिः¹
ākāśeśaiḥ / ākāśeśebhiḥ¹
Dative आकाशेशाय
ākāśeśāya
आकाशेशाभ्याम्
ākāśeśābhyām
आकाशेशेभ्यः
ākāśeśebhyaḥ
Ablative आकाशेशात्
ākāśeśāt
आकाशेशाभ्याम्
ākāśeśābhyām
आकाशेशेभ्यः
ākāśeśebhyaḥ
Genitive आकाशेशस्य
ākāśeśasya
आकाशेशयोः
ākāśeśayoḥ
आकाशेशानाम्
ākāśeśānām
Locative आकाशेशे
ākāśeśe
आकाशेशयोः
ākāśeśayoḥ
आकाशेशेषु
ākāśeśeṣu
Notes
  • ¹Vedic

Further reading[edit]