आकृत

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ɑːk.ɾɪt̪/, [äːk.ɾɪt̪]

Etymology 1[edit]

Learned borrowing from Sanskrit आकृत (ākṛta).

Adjective[edit]

आकृत (ākŕt) (indeclinable, Urdu spelling آکرت)

  1. (formal, rare) fixed, arranged, built

Etymology 2[edit]

Semi-learned borrowing from Sanskrit आकृति (ākṛti).

Noun[edit]

आकृत (ākŕtf (Urdu spelling آکرت)

  1. Synonym of आकृति (ākŕti, shape, form, figure)
Declension[edit]

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From आ- (ā-) +‎ कृ (kṛ) +‎ -त (-ta).

Pronunciation[edit]

Adjective[edit]

आकृत (ākṛta) stem

  1. arranged, built (as a house)
  2. done (as evil or good)
  3. fixed

Declension[edit]

Masculine a-stem declension of आकृत (ākṛta)
Singular Dual Plural
Nominative आकृतः
ākṛtaḥ
आकृतौ / आकृता¹
ākṛtau / ākṛtā¹
आकृताः / आकृतासः¹
ākṛtāḥ / ākṛtāsaḥ¹
Vocative आकृत
ākṛta
आकृतौ / आकृता¹
ākṛtau / ākṛtā¹
आकृताः / आकृतासः¹
ākṛtāḥ / ākṛtāsaḥ¹
Accusative आकृतम्
ākṛtam
आकृतौ / आकृता¹
ākṛtau / ākṛtā¹
आकृतान्
ākṛtān
Instrumental आकृतेन
ākṛtena
आकृताभ्याम्
ākṛtābhyām
आकृतैः / आकृतेभिः¹
ākṛtaiḥ / ākṛtebhiḥ¹
Dative आकृताय
ākṛtāya
आकृताभ्याम्
ākṛtābhyām
आकृतेभ्यः
ākṛtebhyaḥ
Ablative आकृतात्
ākṛtāt
आकृताभ्याम्
ākṛtābhyām
आकृतेभ्यः
ākṛtebhyaḥ
Genitive आकृतस्य
ākṛtasya
आकृतयोः
ākṛtayoḥ
आकृतानाम्
ākṛtānām
Locative आकृते
ākṛte
आकृतयोः
ākṛtayoḥ
आकृतेषु
ākṛteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of आकृता (ākṛtā)
Singular Dual Plural
Nominative आकृता
ākṛtā
आकृते
ākṛte
आकृताः
ākṛtāḥ
Vocative आकृते
ākṛte
आकृते
ākṛte
आकृताः
ākṛtāḥ
Accusative आकृताम्
ākṛtām
आकृते
ākṛte
आकृताः
ākṛtāḥ
Instrumental आकृतया / आकृता¹
ākṛtayā / ākṛtā¹
आकृताभ्याम्
ākṛtābhyām
आकृताभिः
ākṛtābhiḥ
Dative आकृतायै
ākṛtāyai
आकृताभ्याम्
ākṛtābhyām
आकृताभ्यः
ākṛtābhyaḥ
Ablative आकृतायाः / आकृतायै²
ākṛtāyāḥ / ākṛtāyai²
आकृताभ्याम्
ākṛtābhyām
आकृताभ्यः
ākṛtābhyaḥ
Genitive आकृतायाः / आकृतायै²
ākṛtāyāḥ / ākṛtāyai²
आकृतयोः
ākṛtayoḥ
आकृतानाम्
ākṛtānām
Locative आकृतायाम्
ākṛtāyām
आकृतयोः
ākṛtayoḥ
आकृतासु
ākṛtāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आकृत (ākṛta)
Singular Dual Plural
Nominative आकृतम्
ākṛtam
आकृते
ākṛte
आकृतानि / आकृता¹
ākṛtāni / ākṛtā¹
Vocative आकृत
ākṛta
आकृते
ākṛte
आकृतानि / आकृता¹
ākṛtāni / ākṛtā¹
Accusative आकृतम्
ākṛtam
आकृते
ākṛte
आकृतानि / आकृता¹
ākṛtāni / ākṛtā¹
Instrumental आकृतेन
ākṛtena
आकृताभ्याम्
ākṛtābhyām
आकृतैः / आकृतेभिः¹
ākṛtaiḥ / ākṛtebhiḥ¹
Dative आकृताय
ākṛtāya
आकृताभ्याम्
ākṛtābhyām
आकृतेभ्यः
ākṛtebhyaḥ
Ablative आकृतात्
ākṛtāt
आकृताभ्याम्
ākṛtābhyām
आकृतेभ्यः
ākṛtebhyaḥ
Genitive आकृतस्य
ākṛtasya
आकृतयोः
ākṛtayoḥ
आकृतानाम्
ākṛtānām
Locative आकृते
ākṛte
आकृतयोः
ākṛtayoḥ
आकृतेषु
ākṛteṣu
Notes
  • ¹Vedic

References[edit]