आञ्छित

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From the root आञ्छ् (āñch) +‎ -इत (-ita).

Pronunciation[edit]

Adjective[edit]

आञ्छित (āñchita) stem

  1. stretched, set
  2. provided or furnished

Declension[edit]

Masculine a-stem declension of आञ्छित (āñchita)
Singular Dual Plural
Nominative आञ्छितः
āñchitaḥ
आञ्छितौ / आञ्छिता¹
āñchitau / āñchitā¹
आञ्छिताः / आञ्छितासः¹
āñchitāḥ / āñchitāsaḥ¹
Vocative आञ्छित
āñchita
आञ्छितौ / आञ्छिता¹
āñchitau / āñchitā¹
आञ्छिताः / आञ्छितासः¹
āñchitāḥ / āñchitāsaḥ¹
Accusative आञ्छितम्
āñchitam
आञ्छितौ / आञ्छिता¹
āñchitau / āñchitā¹
आञ्छितान्
āñchitān
Instrumental आञ्छितेन
āñchitena
आञ्छिताभ्याम्
āñchitābhyām
आञ्छितैः / आञ्छितेभिः¹
āñchitaiḥ / āñchitebhiḥ¹
Dative आञ्छिताय
āñchitāya
आञ्छिताभ्याम्
āñchitābhyām
आञ्छितेभ्यः
āñchitebhyaḥ
Ablative आञ्छितात्
āñchitāt
आञ्छिताभ्याम्
āñchitābhyām
आञ्छितेभ्यः
āñchitebhyaḥ
Genitive आञ्छितस्य
āñchitasya
आञ्छितयोः
āñchitayoḥ
आञ्छितानाम्
āñchitānām
Locative आञ्छिते
āñchite
आञ्छितयोः
āñchitayoḥ
आञ्छितेषु
āñchiteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of आञ्छिता (āñchitā)
Singular Dual Plural
Nominative आञ्छिता
āñchitā
आञ्छिते
āñchite
आञ्छिताः
āñchitāḥ
Vocative आञ्छिते
āñchite
आञ्छिते
āñchite
आञ्छिताः
āñchitāḥ
Accusative आञ्छिताम्
āñchitām
आञ्छिते
āñchite
आञ्छिताः
āñchitāḥ
Instrumental आञ्छितया / आञ्छिता¹
āñchitayā / āñchitā¹
आञ्छिताभ्याम्
āñchitābhyām
आञ्छिताभिः
āñchitābhiḥ
Dative आञ्छितायै
āñchitāyai
आञ्छिताभ्याम्
āñchitābhyām
आञ्छिताभ्यः
āñchitābhyaḥ
Ablative आञ्छितायाः / आञ्छितायै²
āñchitāyāḥ / āñchitāyai²
आञ्छिताभ्याम्
āñchitābhyām
आञ्छिताभ्यः
āñchitābhyaḥ
Genitive आञ्छितायाः / आञ्छितायै²
āñchitāyāḥ / āñchitāyai²
आञ्छितयोः
āñchitayoḥ
आञ्छितानाम्
āñchitānām
Locative आञ्छितायाम्
āñchitāyām
आञ्छितयोः
āñchitayoḥ
आञ्छितासु
āñchitāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आञ्छित (āñchita)
Singular Dual Plural
Nominative आञ्छितम्
āñchitam
आञ्छिते
āñchite
आञ्छितानि / आञ्छिता¹
āñchitāni / āñchitā¹
Vocative आञ्छित
āñchita
आञ्छिते
āñchite
आञ्छितानि / आञ्छिता¹
āñchitāni / āñchitā¹
Accusative आञ्छितम्
āñchitam
आञ्छिते
āñchite
आञ्छितानि / आञ्छिता¹
āñchitāni / āñchitā¹
Instrumental आञ्छितेन
āñchitena
आञ्छिताभ्याम्
āñchitābhyām
आञ्छितैः / आञ्छितेभिः¹
āñchitaiḥ / āñchitebhiḥ¹
Dative आञ्छिताय
āñchitāya
आञ्छिताभ्याम्
āñchitābhyām
आञ्छितेभ्यः
āñchitebhyaḥ
Ablative आञ्छितात्
āñchitāt
आञ्छिताभ्याम्
āñchitābhyām
आञ्छितेभ्यः
āñchitebhyaḥ
Genitive आञ्छितस्य
āñchitasya
आञ्छितयोः
āñchitayoḥ
आञ्छितानाम्
āñchitānām
Locative आञ्छिते
āñchite
आञ्छितयोः
āñchitayoḥ
आञ्छितेषु
āñchiteṣu
Notes
  • ¹Vedic

References[edit]