आञ्जन

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Noun[edit]

आञ्जन (āñjana) stemn

  1. fat, ointment

Declension[edit]

Neuter a-stem declension of आञ्जन (āñjana)
Singular Dual Plural
Nominative आञ्जनम्
āñjanam
आञ्जने
āñjane
आञ्जनानि / आञ्जना¹
āñjanāni / āñjanā¹
Vocative आञ्जन
āñjana
आञ्जने
āñjane
आञ्जनानि / आञ्जना¹
āñjanāni / āñjanā¹
Accusative आञ्जनम्
āñjanam
आञ्जने
āñjane
आञ्जनानि / आञ्जना¹
āñjanāni / āñjanā¹
Instrumental आञ्जनेन
āñjanena
आञ्जनाभ्याम्
āñjanābhyām
आञ्जनैः / आञ्जनेभिः¹
āñjanaiḥ / āñjanebhiḥ¹
Dative आञ्जनाय
āñjanāya
आञ्जनाभ्याम्
āñjanābhyām
आञ्जनेभ्यः
āñjanebhyaḥ
Ablative आञ्जनात्
āñjanāt
आञ्जनाभ्याम्
āñjanābhyām
आञ्जनेभ्यः
āñjanebhyaḥ
Genitive आञ्जनस्य
āñjanasya
आञ्जनयोः
āñjanayoḥ
आञ्जनानाम्
āñjanānām
Locative आञ्जने
āñjane
आञ्जनयोः
āñjanayoḥ
आञ्जनेषु
āñjaneṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]