आदित्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit आदित्य (āditya).

Noun[edit]

आदित्य (ādityam

  1. (Hinduism) Aditya, one of various deities, the sons of Aditi and Kashyapa
  2. (astronomy, rare) the sun
    Synonyms: see Thesaurus:सूरज

Derived terms[edit]

Proper noun[edit]

आदित्य (ādityam

  1. a male given name from Sanskrit

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Vrddhi derivative of अदिति (áditi) with a -य (-ya) extension.

Pronunciation[edit]

Adjective[edit]

आदित्य (ādityá) stem

  1. belonging to or coming from Aditi

Declension[edit]

Masculine a-stem declension of आदित्य (ādityá)
Singular Dual Plural
Nominative आदित्यः
ādityáḥ
आदित्यौ / आदित्या¹
ādityaú / ādityā́¹
आदित्याः / आदित्यासः¹
ādityā́ḥ / ādityā́saḥ¹
Vocative आदित्य
ā́ditya
आदित्यौ / आदित्या¹
ā́dityau / ā́dityā¹
आदित्याः / आदित्यासः¹
ā́dityāḥ / ā́dityāsaḥ¹
Accusative आदित्यम्
ādityám
आदित्यौ / आदित्या¹
ādityaú / ādityā́¹
आदित्यान्
ādityā́n
Instrumental आदित्येन
ādityéna
आदित्याभ्याम्
ādityā́bhyām
आदित्यैः / आदित्येभिः¹
ādityaíḥ / ādityébhiḥ¹
Dative आदित्याय
ādityā́ya
आदित्याभ्याम्
ādityā́bhyām
आदित्येभ्यः
ādityébhyaḥ
Ablative आदित्यात्
ādityā́t
आदित्याभ्याम्
ādityā́bhyām
आदित्येभ्यः
ādityébhyaḥ
Genitive आदित्यस्य
ādityásya
आदित्ययोः
ādityáyoḥ
आदित्यानाम्
ādityā́nām
Locative आदित्ये
ādityé
आदित्ययोः
ādityáyoḥ
आदित्येषु
ādityéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of आदित्या (ādityā́)
Singular Dual Plural
Nominative आदित्या
ādityā́
आदित्ये
ādityé
आदित्याः
ādityā́ḥ
Vocative आदित्ये
ā́ditye
आदित्ये
ā́ditye
आदित्याः
ā́dityāḥ
Accusative आदित्याम्
ādityā́m
आदित्ये
ādityé
आदित्याः
ādityā́ḥ
Instrumental आदित्यया / आदित्या¹
ādityáyā / ādityā́¹
आदित्याभ्याम्
ādityā́bhyām
आदित्याभिः
ādityā́bhiḥ
Dative आदित्यायै
ādityā́yai
आदित्याभ्याम्
ādityā́bhyām
आदित्याभ्यः
ādityā́bhyaḥ
Ablative आदित्यायाः / आदित्यायै²
ādityā́yāḥ / ādityā́yai²
आदित्याभ्याम्
ādityā́bhyām
आदित्याभ्यः
ādityā́bhyaḥ
Genitive आदित्यायाः / आदित्यायै²
ādityā́yāḥ / ādityā́yai²
आदित्ययोः
ādityáyoḥ
आदित्यानाम्
ādityā́nām
Locative आदित्यायाम्
ādityā́yām
आदित्ययोः
ādityáyoḥ
आदित्यासु
ādityā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आदित्य (ādityá)
Singular Dual Plural
Nominative आदित्यम्
ādityám
आदित्ये
ādityé
आदित्यानि / आदित्या¹
ādityā́ni / ādityā́¹
Vocative आदित्य
ā́ditya
आदित्ये
ā́ditye
आदित्यानि / आदित्या¹
ā́dityāni / ā́dityā¹
Accusative आदित्यम्
ādityám
आदित्ये
ādityé
आदित्यानि / आदित्या¹
ādityā́ni / ādityā́¹
Instrumental आदित्येन
ādityéna
आदित्याभ्याम्
ādityā́bhyām
आदित्यैः / आदित्येभिः¹
ādityaíḥ / ādityébhiḥ¹
Dative आदित्याय
ādityā́ya
आदित्याभ्याम्
ādityā́bhyām
आदित्येभ्यः
ādityébhyaḥ
Ablative आदित्यात्
ādityā́t
आदित्याभ्याम्
ādityā́bhyām
आदित्येभ्यः
ādityébhyaḥ
Genitive आदित्यस्य
ādityásya
आदित्ययोः
ādityáyoḥ
आदित्यानाम्
ādityā́nām
Locative आदित्ये
ādityé
आदित्ययोः
ādityáyoḥ
आदित्येषु
ādityéṣu
Notes
  • ¹Vedic

Noun[edit]

आदित्य (ādityá) stemm

  1. (Hinduism) One of the various sons of Aditi and Kashyapa.
  2. (Hinduism) The sun

Descendants[edit]

References[edit]