आनन्ददत्त

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From आनन्द (ānandá, happiness, sexual pleasure) +‎ दत्त (dattá, given, gift), literally the gift of sexual pleasure.

Pronunciation[edit]

  • (Vedic) IPA(key): /ɑː.nɐn.dɐ.dɐt.tɐ/, [ɑː.nɐn.dɐ.dɐt̚.tɐ]
  • (Classical) IPA(key): /ɑː.n̪ɐn̪.d̪ɐˈd̪ɐt̪.t̪ɐ/, [ɑː.n̪ɐn̪.d̪ɐˈd̪ɐt̪̚.t̪ɐ]

Noun[edit]

आनन्ददत्त (ānandadatta) stemm

  1. the penis
    Synonyms: see Thesaurus:शिश्न

Declension[edit]

Masculine a-stem declension of आनन्ददत्त (ānandadatta)
Singular Dual Plural
Nominative आनन्ददत्तः
ānandadattaḥ
आनन्ददत्तौ / आनन्ददत्ता¹
ānandadattau / ānandadattā¹
आनन्ददत्ताः / आनन्ददत्तासः¹
ānandadattāḥ / ānandadattāsaḥ¹
Vocative आनन्ददत्त
ānandadatta
आनन्ददत्तौ / आनन्ददत्ता¹
ānandadattau / ānandadattā¹
आनन्ददत्ताः / आनन्ददत्तासः¹
ānandadattāḥ / ānandadattāsaḥ¹
Accusative आनन्ददत्तम्
ānandadattam
आनन्ददत्तौ / आनन्ददत्ता¹
ānandadattau / ānandadattā¹
आनन्ददत्तान्
ānandadattān
Instrumental आनन्ददत्तेन
ānandadattena
आनन्ददत्ताभ्याम्
ānandadattābhyām
आनन्ददत्तैः / आनन्ददत्तेभिः¹
ānandadattaiḥ / ānandadattebhiḥ¹
Dative आनन्ददत्ताय
ānandadattāya
आनन्ददत्ताभ्याम्
ānandadattābhyām
आनन्ददत्तेभ्यः
ānandadattebhyaḥ
Ablative आनन्ददत्तात्
ānandadattāt
आनन्ददत्ताभ्याम्
ānandadattābhyām
आनन्ददत्तेभ्यः
ānandadattebhyaḥ
Genitive आनन्ददत्तस्य
ānandadattasya
आनन्ददत्तयोः
ānandadattayoḥ
आनन्ददत्तानाम्
ānandadattānām
Locative आनन्ददत्ते
ānandadatte
आनन्ददत्तयोः
ānandadattayoḥ
आनन्ददत्तेषु
ānandadatteṣu
Notes
  • ¹Vedic

Further reading[edit]