आपक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

आप् (āp) +‎ -अक (-aka).

Pronunciation[edit]

Noun[edit]

आपक (āpaka) stemm

  1. one who obtains

Declension[edit]

Masculine a-stem declension of आपक (āpaka)
Singular Dual Plural
Nominative आपकः
āpakaḥ
आपकौ / आपका¹
āpakau / āpakā¹
आपकाः / आपकासः¹
āpakāḥ / āpakāsaḥ¹
Vocative आपक
āpaka
आपकौ / आपका¹
āpakau / āpakā¹
आपकाः / आपकासः¹
āpakāḥ / āpakāsaḥ¹
Accusative आपकम्
āpakam
आपकौ / आपका¹
āpakau / āpakā¹
आपकान्
āpakān
Instrumental आपकेन
āpakena
आपकाभ्याम्
āpakābhyām
आपकैः / आपकेभिः¹
āpakaiḥ / āpakebhiḥ¹
Dative आपकाय
āpakāya
आपकाभ्याम्
āpakābhyām
आपकेभ्यः
āpakebhyaḥ
Ablative आपकात्
āpakāt
आपकाभ्याम्
āpakābhyām
आपकेभ्यः
āpakebhyaḥ
Genitive आपकस्य
āpakasya
आपकयोः
āpakayoḥ
आपकानाम्
āpakānām
Locative आपके
āpake
आपकयोः
āpakayoḥ
आपकेषु
āpakeṣu
Notes
  • ¹Vedic

Adjective[edit]

आपक (āpaka) stem

  1. of one who obtains

Declension[edit]

Masculine a-stem declension of आपक
Nom. sg. आपकः (āpakaḥ)
Gen. sg. आपकस्य (āpakasya)
Singular Dual Plural
Nominative आपकः (āpakaḥ) आपकौ (āpakau) आपकाः (āpakāḥ)
Vocative आपक (āpaka) आपकौ (āpakau) आपकाः (āpakāḥ)
Accusative आपकम् (āpakam) आपकौ (āpakau) आपकान् (āpakān)
Instrumental आपकेन (āpakena) आपकाभ्याम् (āpakābhyām) आपकैः (āpakaiḥ)
Dative आपकाय (āpakāya) आपकाभ्याम् (āpakābhyām) आपकेभ्यः (āpakebhyaḥ)
Ablative आपकात् (āpakāt) आपकाभ्याम् (āpakābhyām) आपकेभ्यः (āpakebhyaḥ)
Genitive आपकस्य (āpakasya) आपकयोः (āpakayoḥ) आपकानाम् (āpakānām)
Locative आपके (āpake) आपकयोः (āpakayoḥ) आपकेषु (āpakeṣu)
Feminine ā-stem declension of आपक
Nom. sg. आपका (āpakā)
Gen. sg. आपकायाः (āpakāyāḥ)
Singular Dual Plural
Nominative आपका (āpakā) आपके (āpake) आपकाः (āpakāḥ)
Vocative आपके (āpake) आपके (āpake) आपकाः (āpakāḥ)
Accusative आपकाम् (āpakām) आपके (āpake) आपकाः (āpakāḥ)
Instrumental आपकया (āpakayā) आपकाभ्याम् (āpakābhyām) आपकाभिः (āpakābhiḥ)
Dative आपकायै (āpakāyai) आपकाभ्याम् (āpakābhyām) आपकाभ्यः (āpakābhyaḥ)
Ablative आपकायाः (āpakāyāḥ) आपकाभ्याम् (āpakābhyām) आपकाभ्यः (āpakābhyaḥ)
Genitive आपकायाः (āpakāyāḥ) आपकयोः (āpakayoḥ) आपकानाम् (āpakānām)
Locative आपकायाम् (āpakāyām) आपकयोः (āpakayoḥ) आपकासु (āpakāsu)
Neuter a-stem declension of आपक
Nom. sg. आपकम् (āpakam)
Gen. sg. आपकस्य (āpakasya)
Singular Dual Plural
Nominative आपकम् (āpakam) आपके (āpake) आपकानि (āpakāni)
Vocative आपक (āpaka) आपके (āpake) आपकानि (āpakāni)
Accusative आपकम् (āpakam) आपके (āpake) आपकानि (āpakāni)
Instrumental आपकेन (āpakena) आपकाभ्याम् (āpakābhyām) आपकैः (āpakaiḥ)
Dative आपकाय (āpakāya) आपकाभ्याम् (āpakābhyām) आपकेभ्यः (āpakebhyaḥ)
Ablative आपकात् (āpakāt) आपकाभ्याम् (āpakābhyām) आपकेभ्यः (āpakebhyaḥ)
Genitive आपकस्य (āpakasya) आपकयोः (āpakayoḥ) आपकानाम् (āpakānām)
Locative आपके (āpake) आपकयोः (āpakayoḥ) आपकेषु (āpakeṣu)

References[edit]