आर्द्र

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit आर्द्र (ārdrá). Doublet of आला (ālā) and ओदा (odā).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ɑːɾ.d̪ɾᵊ/, [äːɾ.d̪ɾᵊ]

Adjective[edit]

आर्द्र (ārdra) (indeclinable)

  1. (rare, formal) wet, moist, humid
    Synonyms: नम (nam), तर (tar), गीला (gīlā), ओदा (odā)

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Derived from the root अर्द् (ard, to dissolve).[1]

Pronunciation[edit]

Proper noun[edit]

आर्द्र (ārdrá) stemm

  1. name of a grandson of Pṛthu

Declension[edit]

Masculine a-stem declension of आर्द्र (ārdrá)
Singular Dual Plural
Nominative आर्द्रः
ārdráḥ
आर्द्रौ / आर्द्रा¹
ārdraú / ārdrā́¹
आर्द्राः / आर्द्रासः¹
ārdrā́ḥ / ārdrā́saḥ¹
Vocative आर्द्र
ā́rdra
आर्द्रौ / आर्द्रा¹
ā́rdrau / ā́rdrā¹
आर्द्राः / आर्द्रासः¹
ā́rdrāḥ / ā́rdrāsaḥ¹
Accusative आर्द्रम्
ārdrám
आर्द्रौ / आर्द्रा¹
ārdraú / ārdrā́¹
आर्द्रान्
ārdrā́n
Instrumental आर्द्रेण
ārdréṇa
आर्द्राभ्याम्
ārdrā́bhyām
आर्द्रैः / आर्द्रेभिः¹
ārdraíḥ / ārdrébhiḥ¹
Dative आर्द्राय
ārdrā́ya
आर्द्राभ्याम्
ārdrā́bhyām
आर्द्रेभ्यः
ārdrébhyaḥ
Ablative आर्द्रात्
ārdrā́t
आर्द्राभ्याम्
ārdrā́bhyām
आर्द्रेभ्यः
ārdrébhyaḥ
Genitive आर्द्रस्य
ārdrásya
आर्द्रयोः
ārdráyoḥ
आर्द्राणाम्
ārdrā́ṇām
Locative आर्द्रे
ārdré
आर्द्रयोः
ārdráyoḥ
आर्द्रेषु
ārdréṣu
Notes
  • ¹Vedic

Noun[edit]

आर्द्र (ārdrá) stemn

  1. fresh ginger
  2. dampness, moisture

Declension[edit]

Neuter a-stem declension of आर्द्र (ārdrá)
Singular Dual Plural
Nominative आर्द्रम्
ārdrám
आर्द्रे
ārdré
आर्द्राणि / आर्द्रा¹
ārdrā́ṇi / ārdrā́¹
Vocative आर्द्र
ā́rdra
आर्द्रे
ā́rdre
आर्द्राणि / आर्द्रा¹
ā́rdrāṇi / ā́rdrā¹
Accusative आर्द्रम्
ārdrám
आर्द्रे
ārdré
आर्द्राणि / आर्द्रा¹
ārdrā́ṇi / ārdrā́¹
Instrumental आर्द्रेण
ārdréṇa
आर्द्राभ्याम्
ārdrā́bhyām
आर्द्रैः / आर्द्रेभिः¹
ārdraíḥ / ārdrébhiḥ¹
Dative आर्द्राय
ārdrā́ya
आर्द्राभ्याम्
ārdrā́bhyām
आर्द्रेभ्यः
ārdrébhyaḥ
Ablative आर्द्रात्
ārdrā́t
आर्द्राभ्याम्
ārdrā́bhyām
आर्द्रेभ्यः
ārdrébhyaḥ
Genitive आर्द्रस्य
ārdrásya
आर्द्रयोः
ārdráyoḥ
आर्द्राणाम्
ārdrā́ṇām
Locative आर्द्रे
ārdré
आर्द्रयोः
ārdráyoḥ
आर्द्रेषु
ārdréṣu
Notes
  • ¹Vedic

Adjective[edit]

आर्द्र (ārdrá) stem

  1. wet, moist, damp
  2. fresh, not dry, succulent, green (as a plant), living
  3. fresh, new
  4. soft, tender, full of feeling, warm
  5. loose, flaccid

Declension[edit]

Masculine a-stem declension of आर्द्र (ārdrá)
Singular Dual Plural
Nominative आर्द्रः
ārdráḥ
आर्द्रौ / आर्द्रा¹
ārdraú / ārdrā́¹
आर्द्राः / आर्द्रासः¹
ārdrā́ḥ / ārdrā́saḥ¹
Vocative आर्द्र
ā́rdra
आर्द्रौ / आर्द्रा¹
ā́rdrau / ā́rdrā¹
आर्द्राः / आर्द्रासः¹
ā́rdrāḥ / ā́rdrāsaḥ¹
Accusative आर्द्रम्
ārdrám
आर्द्रौ / आर्द्रा¹
ārdraú / ārdrā́¹
आर्द्रान्
ārdrā́n
Instrumental आर्द्रेण
ārdréṇa
आर्द्राभ्याम्
ārdrā́bhyām
आर्द्रैः / आर्द्रेभिः¹
ārdraíḥ / ārdrébhiḥ¹
Dative आर्द्राय
ārdrā́ya
आर्द्राभ्याम्
ārdrā́bhyām
आर्द्रेभ्यः
ārdrébhyaḥ
Ablative आर्द्रात्
ārdrā́t
आर्द्राभ्याम्
ārdrā́bhyām
आर्द्रेभ्यः
ārdrébhyaḥ
Genitive आर्द्रस्य
ārdrásya
आर्द्रयोः
ārdráyoḥ
आर्द्राणाम्
ārdrā́ṇām
Locative आर्द्रे
ārdré
आर्द्रयोः
ārdráyoḥ
आर्द्रेषु
ārdréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of आर्द्रा (ārdrā́)
Singular Dual Plural
Nominative आर्द्रा
ārdrā́
आर्द्रे
ārdré
आर्द्राः
ārdrā́ḥ
Vocative आर्द्रे
ā́rdre
आर्द्रे
ā́rdre
आर्द्राः
ā́rdrāḥ
Accusative आर्द्राम्
ārdrā́m
आर्द्रे
ārdré
आर्द्राः
ārdrā́ḥ
Instrumental आर्द्रया / आर्द्रा¹
ārdráyā / ārdrā́¹
आर्द्राभ्याम्
ārdrā́bhyām
आर्द्राभिः
ārdrā́bhiḥ
Dative आर्द्रायै
ārdrā́yai
आर्द्राभ्याम्
ārdrā́bhyām
आर्द्राभ्यः
ārdrā́bhyaḥ
Ablative आर्द्रायाः / आर्द्रायै²
ārdrā́yāḥ / ārdrā́yai²
आर्द्राभ्याम्
ārdrā́bhyām
आर्द्राभ्यः
ārdrā́bhyaḥ
Genitive आर्द्रायाः / आर्द्रायै²
ārdrā́yāḥ / ārdrā́yai²
आर्द्रयोः
ārdráyoḥ
आर्द्राणाम्
ārdrā́ṇām
Locative आर्द्रायाम्
ārdrā́yām
आर्द्रयोः
ārdráyoḥ
आर्द्रासु
ārdrā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आर्द्र (ārdrá)
Singular Dual Plural
Nominative आर्द्रम्
ārdrám
आर्द्रे
ārdré
आर्द्राणि / आर्द्रा¹
ārdrā́ṇi / ārdrā́¹
Vocative आर्द्र
ā́rdra
आर्द्रे
ā́rdre
आर्द्राणि / आर्द्रा¹
ā́rdrāṇi / ā́rdrā¹
Accusative आर्द्रम्
ārdrám
आर्द्रे
ārdré
आर्द्राणि / आर्द्रा¹
ārdrā́ṇi / ārdrā́¹
Instrumental आर्द्रेण
ārdréṇa
आर्द्राभ्याम्
ārdrā́bhyām
आर्द्रैः / आर्द्रेभिः¹
ārdraíḥ / ārdrébhiḥ¹
Dative आर्द्राय
ārdrā́ya
आर्द्राभ्याम्
ārdrā́bhyām
आर्द्रेभ्यः
ārdrébhyaḥ
Ablative आर्द्रात्
ārdrā́t
आर्द्राभ्याम्
ārdrā́bhyām
आर्द्रेभ्यः
ārdrébhyaḥ
Genitive आर्द्रस्य
ārdrásya
आर्द्रयोः
ārdráyoḥ
आर्द्राणाम्
ārdrā́ṇām
Locative आर्द्रे
ārdré
आर्द्रयोः
ārdráyoḥ
आर्द्रेषु
ārdréṣu
Notes
  • ¹Vedic

Derived terms[edit]

Descendants[edit]

References[edit]

  1. ^ Monier Williams (1899) “आर्द्र”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 152, column 1.

Further reading[edit]