आलाक्त

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Pronunciation[edit]

  • (Vedic) IPA(key): /ɑ́ː.lɑːk.tɐ/, [ɑ́ː.lɑːk̚.tɐ]
  • (Classical) IPA(key): /ɑːˈl̪ɑːk.t̪ɐ/, [ɑːˈl̪ɑːk̚.t̪ɐ]

Adjective[edit]

आलाक्त (ā́lākta) stem

  1. envenomed; marked or anointed with poison (as with weapons)

Declension[edit]

Masculine a-stem declension of आलाक्त (ā́lākta)
Singular Dual Plural
Nominative आलाक्तः
ā́lāktaḥ
आलाक्तौ / आलाक्ता¹
ā́lāktau / ā́lāktā¹
आलाक्ताः / आलाक्तासः¹
ā́lāktāḥ / ā́lāktāsaḥ¹
Vocative आलाक्त
ā́lākta
आलाक्तौ / आलाक्ता¹
ā́lāktau / ā́lāktā¹
आलाक्ताः / आलाक्तासः¹
ā́lāktāḥ / ā́lāktāsaḥ¹
Accusative आलाक्तम्
ā́lāktam
आलाक्तौ / आलाक्ता¹
ā́lāktau / ā́lāktā¹
आलाक्तान्
ā́lāktān
Instrumental आलाक्तेन
ā́lāktena
आलाक्ताभ्याम्
ā́lāktābhyām
आलाक्तैः / आलाक्तेभिः¹
ā́lāktaiḥ / ā́lāktebhiḥ¹
Dative आलाक्ताय
ā́lāktāya
आलाक्ताभ्याम्
ā́lāktābhyām
आलाक्तेभ्यः
ā́lāktebhyaḥ
Ablative आलाक्तात्
ā́lāktāt
आलाक्ताभ्याम्
ā́lāktābhyām
आलाक्तेभ्यः
ā́lāktebhyaḥ
Genitive आलाक्तस्य
ā́lāktasya
आलाक्तयोः
ā́lāktayoḥ
आलाक्तानाम्
ā́lāktānām
Locative आलाक्ते
ā́lākte
आलाक्तयोः
ā́lāktayoḥ
आलाक्तेषु
ā́lākteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of आलाक्ता (ā́lāktā)
Singular Dual Plural
Nominative आलाक्ता
ā́lāktā
आलाक्ते
ā́lākte
आलाक्ताः
ā́lāktāḥ
Vocative आलाक्ते
ā́lākte
आलाक्ते
ā́lākte
आलाक्ताः
ā́lāktāḥ
Accusative आलाक्ताम्
ā́lāktām
आलाक्ते
ā́lākte
आलाक्ताः
ā́lāktāḥ
Instrumental आलाक्तया / आलाक्ता¹
ā́lāktayā / ā́lāktā¹
आलाक्ताभ्याम्
ā́lāktābhyām
आलाक्ताभिः
ā́lāktābhiḥ
Dative आलाक्तायै
ā́lāktāyai
आलाक्ताभ्याम्
ā́lāktābhyām
आलाक्ताभ्यः
ā́lāktābhyaḥ
Ablative आलाक्तायाः / आलाक्तायै²
ā́lāktāyāḥ / ā́lāktāyai²
आलाक्ताभ्याम्
ā́lāktābhyām
आलाक्ताभ्यः
ā́lāktābhyaḥ
Genitive आलाक्तायाः / आलाक्तायै²
ā́lāktāyāḥ / ā́lāktāyai²
आलाक्तयोः
ā́lāktayoḥ
आलाक्तानाम्
ā́lāktānām
Locative आलाक्तायाम्
ā́lāktāyām
आलाक्तयोः
ā́lāktayoḥ
आलाक्तासु
ā́lāktāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आलाक्त (ā́lākta)
Singular Dual Plural
Nominative आलाक्तम्
ā́lāktam
आलाक्ते
ā́lākte
आलाक्तानि / आलाक्ता¹
ā́lāktāni / ā́lāktā¹
Vocative आलाक्त
ā́lākta
आलाक्ते
ā́lākte
आलाक्तानि / आलाक्ता¹
ā́lāktāni / ā́lāktā¹
Accusative आलाक्तम्
ā́lāktam
आलाक्ते
ā́lākte
आलाक्तानि / आलाक्ता¹
ā́lāktāni / ā́lāktā¹
Instrumental आलाक्तेन
ā́lāktena
आलाक्ताभ्याम्
ā́lāktābhyām
आलाक्तैः / आलाक्तेभिः¹
ā́lāktaiḥ / ā́lāktebhiḥ¹
Dative आलाक्ताय
ā́lāktāya
आलाक्ताभ्याम्
ā́lāktābhyām
आलाक्तेभ्यः
ā́lāktebhyaḥ
Ablative आलाक्तात्
ā́lāktāt
आलाक्ताभ्याम्
ā́lāktābhyām
आलाक्तेभ्यः
ā́lāktebhyaḥ
Genitive आलाक्तस्य
ā́lāktasya
आलाक्तयोः
ā́lāktayoḥ
आलाक्तानाम्
ā́lāktānām
Locative आलाक्ते
ā́lākte
आलाक्तयोः
ā́lāktayoḥ
आलाक्तेषु
ā́lākteṣu
Notes
  • ¹Vedic