आशित

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Past participle of the causative form of अश् (, to eat, consume).

Pronunciation[edit]

Adjective[edit]

आशित (āśita) stem

  1. fed, boarded, satiated
  2. given to eat (as food)

Declension[edit]

Masculine a-stem declension of आशित
Nom. sg. अनाशितः (anāśitaḥ)
Gen. sg. अनाशितस्य (anāśitasya)
Singular Dual Plural
Nominative अनाशितः (anāśitaḥ) अनाशितौ (anāśitau) अनाशिताः (anāśitāḥ)
Vocative अनाशित (anāśita) अनाशितौ (anāśitau) अनाशिताः (anāśitāḥ)
Accusative अनाशितम् (anāśitam) अनाशितौ (anāśitau) अनाशितान् (anāśitān)
Instrumental अनाशितेन (anāśitena) अनाशिताभ्याम् (anāśitābhyām) अनाशितैः (anāśitaiḥ)
Dative अनाशिताय (anāśitāya) अनाशिताभ्याम् (anāśitābhyām) अनाशितेभ्यः (anāśitebhyaḥ)
Ablative अनाशितात् (anāśitāt) अनाशिताभ्याम् (anāśitābhyām) अनाशितेभ्यः (anāśitebhyaḥ)
Genitive अनाशितस्य (anāśitasya) अनाशितयोः (anāśitayoḥ) अनाशितानाम् (anāśitānām)
Locative अनाशिते (anāśite) अनाशितयोः (anāśitayoḥ) अनाशितेषु (anāśiteṣu)
Feminine ā-stem declension of आशित
Nom. sg. अनाशिता (anāśitā)
Gen. sg. अनाशितायाः (anāśitāyāḥ)
Singular Dual Plural
Nominative अनाशिता (anāśitā) अनाशिते (anāśite) अनाशिताः (anāśitāḥ)
Vocative अनाशिते (anāśite) अनाशिते (anāśite) अनाशिताः (anāśitāḥ)
Accusative अनाशिताम् (anāśitām) अनाशिते (anāśite) अनाशिताः (anāśitāḥ)
Instrumental अनाशितया (anāśitayā) अनाशिताभ्याम् (anāśitābhyām) अनाशिताभिः (anāśitābhiḥ)
Dative अनाशितायै (anāśitāyai) अनाशिताभ्याम् (anāśitābhyām) अनाशिताभ्यः (anāśitābhyaḥ)
Ablative अनाशितायाः (anāśitāyāḥ) अनाशिताभ्याम् (anāśitābhyām) अनाशिताभ्यः (anāśitābhyaḥ)
Genitive अनाशितायाः (anāśitāyāḥ) अनाशितयोः (anāśitayoḥ) अनाशितानाम् (anāśitānām)
Locative अनाशितायाम् (anāśitāyām) अनाशितयोः (anāśitayoḥ) अनाशितासु (anāśitāsu)
Neuter a-stem declension of आशित
Nom. sg. अनाशितम् (anāśitam)
Gen. sg. अनाशितस्य (anāśitasya)
Singular Dual Plural
Nominative अनाशितम् (anāśitam) अनाशिते (anāśite) अनाशितानि (anāśitāni)
Vocative अनाशित (anāśita) अनाशिते (anāśite) अनाशितानि (anāśitāni)
Accusative अनाशितम् (anāśitam) अनाशिते (anāśite) अनाशितानि (anāśitāni)
Instrumental अनाशितेन (anāśitena) अनाशिताभ्याम् (anāśitābhyām) अनाशितैः (anāśitaiḥ)
Dative अनाशिताय (anāśitāya) अनाशिताभ्याम् (anāśitābhyām) अनाशितेभ्यः (anāśitebhyaḥ)
Ablative अनाशितात् (anāśitāt) अनाशिताभ्याम् (anāśitābhyām) अनाशितेभ्यः (anāśitebhyaḥ)
Genitive अनाशितस्य (anāśitasya) अनाशितयोः (anāśitayoḥ) अनाशितानाम् (anāśitānām)
Locative अनाशिते (anāśite) अनाशितयोः (anāśitayoḥ) अनाशितेषु (anāśiteṣu)

Derived terms[edit]

Noun[edit]

आशित (āśita) stemn

  1. food

Declension[edit]

Neuter a-stem declension of आशित (āśita)
Singular Dual Plural
Nominative आशितम्
āśitam
आशिते
āśite
आशितानि / आशिता¹
āśitāni / āśitā¹
Vocative आशित
āśita
आशिते
āśite
आशितानि / आशिता¹
āśitāni / āśitā¹
Accusative आशितम्
āśitam
आशिते
āśite
आशितानि / आशिता¹
āśitāni / āśitā¹
Instrumental आशितेन
āśitena
आशिताभ्याम्
āśitābhyām
आशितैः / आशितेभिः¹
āśitaiḥ / āśitebhiḥ¹
Dative आशिताय
āśitāya
आशिताभ्याम्
āśitābhyām
आशितेभ्यः
āśitebhyaḥ
Ablative आशितात्
āśitāt
आशिताभ्याम्
āśitābhyām
आशितेभ्यः
āśitebhyaḥ
Genitive आशितस्य
āśitasya
आशितयोः
āśitayoḥ
आशितानाम्
āśitānām
Locative आशिते
āśite
आशितयोः
āśitayoḥ
आशितेषु
āśiteṣu
Notes
  • ¹Vedic

References[edit]