आसक्त

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit आसक्त (āsakta).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ɑː.səkt̪/, [äː.sɐkt̪]

Adjective[edit]

आसक्त (āsakt) (indeclinable, Urdu spelling آسَکْت)

  1. strongly attached to
  2. fond of, enamoured of, addicted to, devoted to, intent on, engrossed in
  3. zealously following or pursuing

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From आ- (ā-) +‎ सक्त (sakta).

Pronunciation[edit]

Adjective[edit]

आसक्त (āsakta) stem

  1. fixed or fastened to
  2. attached to, lying on or upon
  3. attached strongly to, intent on
  4. zealously following or pursuing
  5. encircled
  6. accompanied or furnished with
  7. following directly, immediately proceeding from

Declension[edit]

Masculine a-stem declension of आसक्त (āsakta)
Singular Dual Plural
Nominative आसक्तः
āsaktaḥ
आसक्तौ / आसक्ता¹
āsaktau / āsaktā¹
आसक्ताः / आसक्तासः¹
āsaktāḥ / āsaktāsaḥ¹
Vocative आसक्त
āsakta
आसक्तौ / आसक्ता¹
āsaktau / āsaktā¹
आसक्ताः / आसक्तासः¹
āsaktāḥ / āsaktāsaḥ¹
Accusative आसक्तम्
āsaktam
आसक्तौ / आसक्ता¹
āsaktau / āsaktā¹
आसक्तान्
āsaktān
Instrumental आसक्तेन
āsaktena
आसक्ताभ्याम्
āsaktābhyām
आसक्तैः / आसक्तेभिः¹
āsaktaiḥ / āsaktebhiḥ¹
Dative आसक्ताय
āsaktāya
आसक्ताभ्याम्
āsaktābhyām
आसक्तेभ्यः
āsaktebhyaḥ
Ablative आसक्तात्
āsaktāt
आसक्ताभ्याम्
āsaktābhyām
आसक्तेभ्यः
āsaktebhyaḥ
Genitive आसक्तस्य
āsaktasya
आसक्तयोः
āsaktayoḥ
आसक्तानाम्
āsaktānām
Locative आसक्ते
āsakte
आसक्तयोः
āsaktayoḥ
आसक्तेषु
āsakteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of आसक्ता (āsaktā)
Singular Dual Plural
Nominative आसक्ता
āsaktā
आसक्ते
āsakte
आसक्ताः
āsaktāḥ
Vocative आसक्ते
āsakte
आसक्ते
āsakte
आसक्ताः
āsaktāḥ
Accusative आसक्ताम्
āsaktām
आसक्ते
āsakte
आसक्ताः
āsaktāḥ
Instrumental आसक्तया / आसक्ता¹
āsaktayā / āsaktā¹
आसक्ताभ्याम्
āsaktābhyām
आसक्ताभिः
āsaktābhiḥ
Dative आसक्तायै
āsaktāyai
आसक्ताभ्याम्
āsaktābhyām
आसक्ताभ्यः
āsaktābhyaḥ
Ablative आसक्तायाः / आसक्तायै²
āsaktāyāḥ / āsaktāyai²
आसक्ताभ्याम्
āsaktābhyām
आसक्ताभ्यः
āsaktābhyaḥ
Genitive आसक्तायाः / आसक्तायै²
āsaktāyāḥ / āsaktāyai²
आसक्तयोः
āsaktayoḥ
आसक्तानाम्
āsaktānām
Locative आसक्तायाम्
āsaktāyām
आसक्तयोः
āsaktayoḥ
आसक्तासु
āsaktāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आसक्त (āsakta)
Singular Dual Plural
Nominative आसक्तम्
āsaktam
आसक्ते
āsakte
आसक्तानि / आसक्ता¹
āsaktāni / āsaktā¹
Vocative आसक्त
āsakta
आसक्ते
āsakte
आसक्तानि / आसक्ता¹
āsaktāni / āsaktā¹
Accusative आसक्तम्
āsaktam
आसक्ते
āsakte
आसक्तानि / आसक्ता¹
āsaktāni / āsaktā¹
Instrumental आसक्तेन
āsaktena
आसक्ताभ्याम्
āsaktābhyām
आसक्तैः / आसक्तेभिः¹
āsaktaiḥ / āsaktebhiḥ¹
Dative आसक्ताय
āsaktāya
आसक्ताभ्याम्
āsaktābhyām
आसक्तेभ्यः
āsaktebhyaḥ
Ablative आसक्तात्
āsaktāt
आसक्ताभ्याम्
āsaktābhyām
आसक्तेभ्यः
āsaktebhyaḥ
Genitive आसक्तस्य
āsaktasya
आसक्तयोः
āsaktayoḥ
आसक्तानाम्
āsaktānām
Locative आसक्ते
āsakte
आसक्तयोः
āsaktayoḥ
आसक्तेषु
āsakteṣu
Notes
  • ¹Vedic

References[edit]