आस्नेय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From असन् (asán, blood, base of certain cases of असृज् (ásṛj)) +‎ -एय (-eya, relational suffix).

Pronunciation[edit]

Adjective[edit]

आस्नेय (ā́sneya) stem (Vedic)

  1. bloody; covered in blood
    • c. 1200 BCE – 1000 BCE, Atharvaveda 11.8.28:
      आस्नेयीश्च वास्तैयीश्च त्वरणाः कृपणाश्च याः ।
      गुह्याः शुक्रा स्थूला अपस्ता बीभत्सावसादयन् ॥
      āsneyīśca vāstaiyīśca tvaraṇāḥ kṛpaṇāśca yāḥ.
      guhyāḥ śukrā sthūlā apastā bībhatsāvasādayan.
      They laid in the abhorrent frame those waters hidden, bright, and thick,
      Which in the bowels covered in blood, from mourning or from hasty toil.

Declension[edit]

Masculine a-stem declension of आस्नेय (ā́sneya)
Singular Dual Plural
Nominative आस्नेयः
ā́sneyaḥ
आस्नेयौ / आस्नेया¹
ā́sneyau / ā́sneyā¹
आस्नेयाः / आस्नेयासः¹
ā́sneyāḥ / ā́sneyāsaḥ¹
Vocative आस्नेय
ā́sneya
आस्नेयौ / आस्नेया¹
ā́sneyau / ā́sneyā¹
आस्नेयाः / आस्नेयासः¹
ā́sneyāḥ / ā́sneyāsaḥ¹
Accusative आस्नेयम्
ā́sneyam
आस्नेयौ / आस्नेया¹
ā́sneyau / ā́sneyā¹
आस्नेयान्
ā́sneyān
Instrumental आस्नेयेन
ā́sneyena
आस्नेयाभ्याम्
ā́sneyābhyām
आस्नेयैः / आस्नेयेभिः¹
ā́sneyaiḥ / ā́sneyebhiḥ¹
Dative आस्नेयाय
ā́sneyāya
आस्नेयाभ्याम्
ā́sneyābhyām
आस्नेयेभ्यः
ā́sneyebhyaḥ
Ablative आस्नेयात्
ā́sneyāt
आस्नेयाभ्याम्
ā́sneyābhyām
आस्नेयेभ्यः
ā́sneyebhyaḥ
Genitive आस्नेयस्य
ā́sneyasya
आस्नेययोः
ā́sneyayoḥ
आस्नेयानाम्
ā́sneyānām
Locative आस्नेये
ā́sneye
आस्नेययोः
ā́sneyayoḥ
आस्नेयेषु
ā́sneyeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of आस्नेयी (ā́sneyī)
Singular Dual Plural
Nominative आस्नेयी
ā́sneyī
आस्नेय्यौ / आस्नेयी¹
ā́sneyyau / ā́sneyī¹
आस्नेय्यः / आस्नेयीः¹
ā́sneyyaḥ / ā́sneyīḥ¹
Vocative आस्नेयि
ā́sneyi
आस्नेय्यौ / आस्नेयी¹
ā́sneyyau / ā́sneyī¹
आस्नेय्यः / आस्नेयीः¹
ā́sneyyaḥ / ā́sneyīḥ¹
Accusative आस्नेयीम्
ā́sneyīm
आस्नेय्यौ / आस्नेयी¹
ā́sneyyau / ā́sneyī¹
आस्नेयीः
ā́sneyīḥ
Instrumental आस्नेय्या
ā́sneyyā
आस्नेयीभ्याम्
ā́sneyībhyām
आस्नेयीभिः
ā́sneyībhiḥ
Dative आस्नेय्यै
ā́sneyyai
आस्नेयीभ्याम्
ā́sneyībhyām
आस्नेयीभ्यः
ā́sneyībhyaḥ
Ablative आस्नेय्याः / आस्नेय्यै²
ā́sneyyāḥ / ā́sneyyai²
आस्नेयीभ्याम्
ā́sneyībhyām
आस्नेयीभ्यः
ā́sneyībhyaḥ
Genitive आस्नेय्याः / आस्नेय्यै²
ā́sneyyāḥ / ā́sneyyai²
आस्नेय्योः
ā́sneyyoḥ
आस्नेयीनाम्
ā́sneyīnām
Locative आस्नेय्याम्
ā́sneyyām
आस्नेय्योः
ā́sneyyoḥ
आस्नेयीषु
ā́sneyīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आस्नेय (ā́sneya)
Singular Dual Plural
Nominative आस्नेयम्
ā́sneyam
आस्नेये
ā́sneye
आस्नेयानि / आस्नेया¹
ā́sneyāni / ā́sneyā¹
Vocative आस्नेय
ā́sneya
आस्नेये
ā́sneye
आस्नेयानि / आस्नेया¹
ā́sneyāni / ā́sneyā¹
Accusative आस्नेयम्
ā́sneyam
आस्नेये
ā́sneye
आस्नेयानि / आस्नेया¹
ā́sneyāni / ā́sneyā¹
Instrumental आस्नेयेन
ā́sneyena
आस्नेयाभ्याम्
ā́sneyābhyām
आस्नेयैः / आस्नेयेभिः¹
ā́sneyaiḥ / ā́sneyebhiḥ¹
Dative आस्नेयाय
ā́sneyāya
आस्नेयाभ्याम्
ā́sneyābhyām
आस्नेयेभ्यः
ā́sneyebhyaḥ
Ablative आस्नेयात्
ā́sneyāt
आस्नेयाभ्याम्
ā́sneyābhyām
आस्नेयेभ्यः
ā́sneyebhyaḥ
Genitive आस्नेयस्य
ā́sneyasya
आस्नेययोः
ā́sneyayoḥ
आस्नेयानाम्
ā́sneyānām
Locative आस्नेये
ā́sneye
आस्नेययोः
ā́sneyayoḥ
आस्नेयेषु
ā́sneyeṣu
Notes
  • ¹Vedic

Further reading[edit]