आस्माक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Vṛddhi derivative of अस्माक (asmā́ka)

Pronunciation[edit]

Adjective[edit]

आस्माक (āsmāká) stem

  1. our, ours

Declension[edit]

Masculine a-stem declension of आस्माक (āsmāká)
Singular Dual Plural
Nominative आस्माकः
āsmākáḥ
आस्माकौ / आस्माका¹
āsmākaú / āsmākā́¹
आस्माकाः / आस्माकासः¹
āsmākā́ḥ / āsmākā́saḥ¹
Vocative आस्माक
ā́smāka
आस्माकौ / आस्माका¹
ā́smākau / ā́smākā¹
आस्माकाः / आस्माकासः¹
ā́smākāḥ / ā́smākāsaḥ¹
Accusative आस्माकम्
āsmākám
आस्माकौ / आस्माका¹
āsmākaú / āsmākā́¹
आस्माकान्
āsmākā́n
Instrumental आस्माकेन
āsmākéna
आस्माकाभ्याम्
āsmākā́bhyām
आस्माकैः / आस्माकेभिः¹
āsmākaíḥ / āsmākébhiḥ¹
Dative आस्माकाय
āsmākā́ya
आस्माकाभ्याम्
āsmākā́bhyām
आस्माकेभ्यः
āsmākébhyaḥ
Ablative आस्माकात्
āsmākā́t
आस्माकाभ्याम्
āsmākā́bhyām
आस्माकेभ्यः
āsmākébhyaḥ
Genitive आस्माकस्य
āsmākásya
आस्माकयोः
āsmākáyoḥ
आस्माकानाम्
āsmākā́nām
Locative आस्माके
āsmāké
आस्माकयोः
āsmākáyoḥ
आस्माकेषु
āsmākéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of आस्माकी (āsmākī́)
Singular Dual Plural
Nominative आस्माकी
āsmākī́
आस्माक्यौ / आस्माकी¹
āsmākyaù / āsmākī́¹
आस्माक्यः / आस्माकीः¹
āsmākyàḥ / āsmākī́ḥ¹
Vocative आस्माकि
ā́smāki
आस्माक्यौ / आस्माकी¹
ā́smākyau / ā́smākī¹
आस्माक्यः / आस्माकीः¹
ā́smākyaḥ / ā́smākīḥ¹
Accusative आस्माकीम्
āsmākī́m
आस्माक्यौ / आस्माकी¹
āsmākyaù / āsmākī́¹
आस्माकीः
āsmākī́ḥ
Instrumental आस्माक्या
āsmākyā́
आस्माकीभ्याम्
āsmākī́bhyām
आस्माकीभिः
āsmākī́bhiḥ
Dative आस्माक्यै
āsmākyaí
आस्माकीभ्याम्
āsmākī́bhyām
आस्माकीभ्यः
āsmākī́bhyaḥ
Ablative आस्माक्याः / आस्माक्यै²
āsmākyā́ḥ / āsmākyaí²
आस्माकीभ्याम्
āsmākī́bhyām
आस्माकीभ्यः
āsmākī́bhyaḥ
Genitive आस्माक्याः / आस्माक्यै²
āsmākyā́ḥ / āsmākyaí²
आस्माक्योः
āsmākyóḥ
आस्माकीनाम्
āsmākī́nām
Locative आस्माक्याम्
āsmākyā́m
आस्माक्योः
āsmākyóḥ
आस्माकीषु
āsmākī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आस्माक (āsmāká)
Singular Dual Plural
Nominative आस्माकम्
āsmākám
आस्माके
āsmāké
आस्माकानि / आस्माका¹
āsmākā́ni / āsmākā́¹
Vocative आस्माक
ā́smāka
आस्माके
ā́smāke
आस्माकानि / आस्माका¹
ā́smākāni / ā́smākā¹
Accusative आस्माकम्
āsmākám
आस्माके
āsmāké
आस्माकानि / आस्माका¹
āsmākā́ni / āsmākā́¹
Instrumental आस्माकेन
āsmākéna
आस्माकाभ्याम्
āsmākā́bhyām
आस्माकैः / आस्माकेभिः¹
āsmākaíḥ / āsmākébhiḥ¹
Dative आस्माकाय
āsmākā́ya
आस्माकाभ्याम्
āsmākā́bhyām
आस्माकेभ्यः
āsmākébhyaḥ
Ablative आस्माकात्
āsmākā́t
आस्माकाभ्याम्
āsmākā́bhyām
आस्माकेभ्यः
āsmākébhyaḥ
Genitive आस्माकस्य
āsmākásya
आस्माकयोः
āsmākáyoḥ
आस्माकानाम्
āsmākā́nām
Locative आस्माके
āsmāké
आस्माकयोः
āsmākáyoḥ
आस्माकेषु
āsmākéṣu
Notes
  • ¹Vedic

References[edit]