इद्धाग्नि

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Pronunciation[edit]

  • (Vedic) IPA(key): /id.dʱɑ́ːɡ.ni/, [id̚.dʱɑ́ːɡ.ni]
  • (Classical) IPA(key): /id̪ˈd̪ʱɑːɡ.n̪i/, [id̪̚ˈd̪ʱɑːɡ.n̪i]

Adjective[edit]

इद्धाग्नि (iddhā́gni) stem

  1. "whose fire is kindled" (bahuvrihi)

Declension[edit]

Masculine i-stem declension of इद्धाग्नि (iddhā́gni)
Singular Dual Plural
Nominative इद्धाग्निः
iddhā́gniḥ
इद्धाग्नी
iddhā́gnī
इद्धाग्नयः
iddhā́gnayaḥ
Vocative इद्धाग्ने
íddhāgne
इद्धाग्नी
íddhāgnī
इद्धाग्नयः
íddhāgnayaḥ
Accusative इद्धाग्निम्
iddhā́gnim
इद्धाग्नी
iddhā́gnī
इद्धाग्नीन्
iddhā́gnīn
Instrumental इद्धाग्निना / इद्धाग्न्या¹
iddhā́gninā / iddhā́gnyā¹
इद्धाग्निभ्याम्
iddhā́gnibhyām
इद्धाग्निभिः
iddhā́gnibhiḥ
Dative इद्धाग्नये
iddhā́gnaye
इद्धाग्निभ्याम्
iddhā́gnibhyām
इद्धाग्निभ्यः
iddhā́gnibhyaḥ
Ablative इद्धाग्नेः
iddhā́gneḥ
इद्धाग्निभ्याम्
iddhā́gnibhyām
इद्धाग्निभ्यः
iddhā́gnibhyaḥ
Genitive इद्धाग्नेः
iddhā́gneḥ
इद्धाग्न्योः
iddhā́gnyoḥ
इद्धाग्नीनाम्
iddhā́gnīnām
Locative इद्धाग्नौ / इद्धाग्ना¹
iddhā́gnau / iddhā́gnā¹
इद्धाग्न्योः
iddhā́gnyoḥ
इद्धाग्निषु
iddhā́gniṣu
Notes
  • ¹Vedic
Feminine i-stem declension of इद्धाग्नि (iddhā́gni)
Singular Dual Plural
Nominative इद्धाग्निः
iddhā́gniḥ
इद्धाग्नी
iddhā́gnī
इद्धाग्नयः
iddhā́gnayaḥ
Vocative इद्धाग्ने
íddhāgne
इद्धाग्नी
íddhāgnī
इद्धाग्नयः
íddhāgnayaḥ
Accusative इद्धाग्निम्
iddhā́gnim
इद्धाग्नी
iddhā́gnī
इद्धाग्नीः
iddhā́gnīḥ
Instrumental इद्धाग्न्या / इद्धाग्नी¹
iddhā́gnyā / iddhā́gnī¹
इद्धाग्निभ्याम्
iddhā́gnibhyām
इद्धाग्निभिः
iddhā́gnibhiḥ
Dative इद्धाग्नये / इद्धाग्न्यै² / इद्धाग्नी¹
iddhā́gnaye / iddhā́gnyai² / iddhā́gnī¹
इद्धाग्निभ्याम्
iddhā́gnibhyām
इद्धाग्निभ्यः
iddhā́gnibhyaḥ
Ablative इद्धाग्नेः / इद्धाग्न्याः² / इद्धाग्न्यै³
iddhā́gneḥ / iddhā́gnyāḥ² / iddhā́gnyai³
इद्धाग्निभ्याम्
iddhā́gnibhyām
इद्धाग्निभ्यः
iddhā́gnibhyaḥ
Genitive इद्धाग्नेः / इद्धाग्न्याः² / इद्धाग्न्यै³
iddhā́gneḥ / iddhā́gnyāḥ² / iddhā́gnyai³
इद्धाग्न्योः
iddhā́gnyoḥ
इद्धाग्नीनाम्
iddhā́gnīnām
Locative इद्धाग्नौ / इद्धाग्न्याम्² / इद्धाग्ना¹
iddhā́gnau / iddhā́gnyām² / iddhā́gnā¹
इद्धाग्न्योः
iddhā́gnyoḥ
इद्धाग्निषु
iddhā́gniṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter i-stem declension of इद्धाग्नि (iddhā́gni)
Singular Dual Plural
Nominative इद्धाग्नि
iddhā́gni
इद्धाग्निनी
iddhā́gninī
इद्धाग्नीनि / इद्धाग्नि¹ / इद्धाग्नी¹
iddhā́gnīni / iddhā́gni¹ / iddhā́gnī¹
Vocative इद्धाग्नि / इद्धाग्ने
íddhāgni / íddhāgne
इद्धाग्निनी
íddhāgninī
इद्धाग्नीनि / इद्धाग्नि¹ / इद्धाग्नी¹
íddhāgnīni / íddhāgni¹ / íddhāgnī¹
Accusative इद्धाग्नि
iddhā́gni
इद्धाग्निनी
iddhā́gninī
इद्धाग्नीनि / इद्धाग्नि¹ / इद्धाग्नी¹
iddhā́gnīni / iddhā́gni¹ / iddhā́gnī¹
Instrumental इद्धाग्निना / इद्धाग्न्या¹
iddhā́gninā / iddhā́gnyā¹
इद्धाग्निभ्याम्
iddhā́gnibhyām
इद्धाग्निभिः
iddhā́gnibhiḥ
Dative इद्धाग्निने / इद्धाग्नये¹
iddhā́gnine / iddhā́gnaye¹
इद्धाग्निभ्याम्
iddhā́gnibhyām
इद्धाग्निभ्यः
iddhā́gnibhyaḥ
Ablative इद्धाग्निनः / इद्धाग्नेः¹
iddhā́gninaḥ / iddhā́gneḥ¹
इद्धाग्निभ्याम्
iddhā́gnibhyām
इद्धाग्निभ्यः
iddhā́gnibhyaḥ
Genitive इद्धाग्निनः / इद्धाग्नेः¹
iddhā́gninaḥ / iddhā́gneḥ¹
इद्धाग्निनोः
iddhā́gninoḥ
इद्धाग्नीनाम्
iddhā́gnīnām
Locative इद्धाग्निनि / इद्धाग्नौ¹ / इद्धाग्ना¹
iddhā́gnini / iddhā́gnau¹ / iddhā́gnā¹
इद्धाग्निनोः
iddhā́gninoḥ
इद्धाग्निषु
iddhā́gniṣu
Notes
  • ¹Vedic