इरावत्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

Compound of इरा (irā) +‎ -वत् (-vat)

Pronunciation[edit]

Adjective[edit]

इरावत् (irāvat) stem

  1. possessing food, full of food
  2. granting drink or refreshment, satiating, giving enjoyment
  3. endowed with provisions
  4. comfortable (RV., AV., AitBr., MBh.)

Declension[edit]

Masculine vat-stem declension of इरावत् (irāvat)
Singular Dual Plural
Nominative इरावान्
irāvān
इरावन्तौ / इरावन्ता¹
irāvantau / irāvantā¹
इरावन्तः
irāvantaḥ
Vocative इरावन् / इरावः²
irāvan / irāvaḥ²
इरावन्तौ / इरावन्ता¹
irāvantau / irāvantā¹
इरावन्तः
irāvantaḥ
Accusative इरावन्तम्
irāvantam
इरावन्तौ / इरावन्ता¹
irāvantau / irāvantā¹
इरावतः
irāvataḥ
Instrumental इरावता
irāvatā
इरावद्भ्याम्
irāvadbhyām
इरावद्भिः
irāvadbhiḥ
Dative इरावते
irāvate
इरावद्भ्याम्
irāvadbhyām
इरावद्भ्यः
irāvadbhyaḥ
Ablative इरावतः
irāvataḥ
इरावद्भ्याम्
irāvadbhyām
इरावद्भ्यः
irāvadbhyaḥ
Genitive इरावतः
irāvataḥ
इरावतोः
irāvatoḥ
इरावताम्
irāvatām
Locative इरावति
irāvati
इरावतोः
irāvatoḥ
इरावत्सु
irāvatsu
Notes
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of इरावती (irāvatī)
Singular Dual Plural
Nominative इरावती
irāvatī
इरावत्यौ / इरावती¹
irāvatyau / irāvatī¹
इरावत्यः / इरावतीः¹
irāvatyaḥ / irāvatīḥ¹
Vocative इरावति
irāvati
इरावत्यौ / इरावती¹
irāvatyau / irāvatī¹
इरावत्यः / इरावतीः¹
irāvatyaḥ / irāvatīḥ¹
Accusative इरावतीम्
irāvatīm
इरावत्यौ / इरावती¹
irāvatyau / irāvatī¹
इरावतीः
irāvatīḥ
Instrumental इरावत्या
irāvatyā
इरावतीभ्याम्
irāvatībhyām
इरावतीभिः
irāvatībhiḥ
Dative इरावत्यै
irāvatyai
इरावतीभ्याम्
irāvatībhyām
इरावतीभ्यः
irāvatībhyaḥ
Ablative इरावत्याः / इरावत्यै²
irāvatyāḥ / irāvatyai²
इरावतीभ्याम्
irāvatībhyām
इरावतीभ्यः
irāvatībhyaḥ
Genitive इरावत्याः / इरावत्यै²
irāvatyāḥ / irāvatyai²
इरावत्योः
irāvatyoḥ
इरावतीनाम्
irāvatīnām
Locative इरावत्याम्
irāvatyām
इरावत्योः
irāvatyoḥ
इरावतीषु
irāvatīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter vat-stem declension of इरावत् (irāvat)
Singular Dual Plural
Nominative इरावत्
irāvat
इरावती
irāvatī
इरावन्ति
irāvanti
Vocative इरावत्
irāvat
इरावती
irāvatī
इरावन्ति
irāvanti
Accusative इरावत्
irāvat
इरावती
irāvatī
इरावन्ति
irāvanti
Instrumental इरावता
irāvatā
इरावद्भ्याम्
irāvadbhyām
इरावद्भिः
irāvadbhiḥ
Dative इरावते
irāvate
इरावद्भ्याम्
irāvadbhyām
इरावद्भ्यः
irāvadbhyaḥ
Ablative इरावतः
irāvataḥ
इरावद्भ्याम्
irāvadbhyām
इरावद्भ्यः
irāvadbhyaḥ
Genitive इरावतः
irāvataḥ
इरावतोः
irāvatoḥ
इरावताम्
irāvatām
Locative इरावति
irāvati
इरावतोः
irāvatoḥ
इरावत्सु
irāvatsu

Derived terms[edit]

Noun[edit]

इरावत् (irāvat) stemm

  1. name of a son of Arjuna (VP.)
  2. the ocean
  3. a cloud
  4. a king (L.)

Declension[edit]

Masculine vat-stem declension of इरावत् (irāvat)
Singular Dual Plural
Nominative इरावान्
irāvān
इरावन्तौ / इरावन्ता¹
irāvantau / irāvantā¹
इरावन्तः
irāvantaḥ
Vocative इरावन् / इरावः²
irāvan / irāvaḥ²
इरावन्तौ / इरावन्ता¹
irāvantau / irāvantā¹
इरावन्तः
irāvantaḥ
Accusative इरावन्तम्
irāvantam
इरावन्तौ / इरावन्ता¹
irāvantau / irāvantā¹
इरावतः
irāvataḥ
Instrumental इरावता
irāvatā
इरावद्भ्याम्
irāvadbhyām
इरावद्भिः
irāvadbhiḥ
Dative इरावते
irāvate
इरावद्भ्याम्
irāvadbhyām
इरावद्भ्यः
irāvadbhyaḥ
Ablative इरावतः
irāvataḥ
इरावद्भ्याम्
irāvadbhyām
इरावद्भ्यः
irāvadbhyaḥ
Genitive इरावतः
irāvataḥ
इरावतोः
irāvatoḥ
इरावताम्
irāvatām
Locative इरावति
irāvati
इरावतोः
irāvatoḥ
इरावत्सु
irāvatsu
Notes
  • ¹Vedic
  • ²Rigvedic

References[edit]