ईर्ष्यति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Iranian *Harš-, from Proto-Indo-European *h₁ers- (to envy, to be jealous). Cognate with Avestan 𐬀𐬭𐬱- (arš-, to be envious), Parthian rsk (envy), Persian رشک (rašk, envy), Old Armenian հեռ (heṙ, envy), Hittite [script needed] (arsanii̯a, to be envious), Old English eorsian (to be malicious), Lithuanian aršus (angry).

Pronunciation[edit]

Verb[edit]

ईर्ष्यति (ī́rṣyati) third-singular present indicative (root ईर्ष्, class 4, type P)

  1. to envy

Conjugation[edit]

Present: ईर्ष्यति (ī́rṣyati), ईर्ष्यते (ī́rṣyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third ईर्ष्यति
ī́rṣyati
ईर्ष्यतः
ī́rṣyataḥ
ईर्ष्यन्ति
ī́rṣyanti
ईर्ष्यते
ī́rṣyate
ईर्ष्येते
ī́rṣyete
ईर्ष्यन्ते
ī́rṣyante
Second ईर्ष्यसि
ī́rṣyasi
ईर्ष्यथः
ī́rṣyathaḥ
ईर्ष्यथ
ī́rṣyatha
ईर्ष्यसे
ī́rṣyase
ईर्ष्येथे
ī́rṣyethe
ईर्ष्यध्वे
ī́rṣyadhve
First ईर्ष्यामि
ī́rṣyāmi
ईर्ष्यावः
ī́rṣyāvaḥ
ईर्ष्यामः
ī́rṣyāmaḥ
ईर्ष्ये
ī́rṣye
ईर्ष्यावहे
ī́rṣyāvahe
ईर्ष्यामहे
ī́rṣyāmahe
Imperative
Third ईर्ष्यतु
ī́rṣyatu
ईर्ष्यताम्
ī́rṣyatām
ईर्ष्यन्तु
ī́rṣyantu
ईर्ष्यताम्
ī́rṣyatām
ईर्ष्येताम्
ī́rṣyetām
ईर्ष्यन्ताम्
ī́rṣyantām
Second ईर्ष्य
ī́rṣya
ईर्ष्यतम्
ī́rṣyatam
ईर्ष्यत
ī́rṣyata
ईर्ष्यस्व
ī́rṣyasva
ईर्ष्येथाम्
ī́rṣyethām
ईर्ष्यध्वम्
ī́rṣyadhvam
First ईर्ष्याणि
ī́rṣyāṇi
ईर्ष्याव
ī́rṣyāva
ईर्ष्याम
ī́rṣyāma
ईर्ष्यै
ī́rṣyai
ईर्ष्यावहै
ī́rṣyāvahai
ईर्ष्यामहै
ī́rṣyāmahai
Optative/Potential
Third ईर्ष्येत्
ī́rṣyet
ईर्ष्येताम्
ī́rṣyetām
ईर्ष्येयुः
ī́rṣyeyuḥ
ईर्ष्येत
ī́rṣyeta
ईर्ष्येयाताम्
ī́rṣyeyātām
ईर्ष्येरन्
ī́rṣyeran
Second ईर्ष्येः
ī́rṣyeḥ
ईर्ष्येतम्
ī́rṣyetam
ईर्ष्येत
ī́rṣyeta
ईर्ष्येथाः
ī́rṣyethāḥ
ईर्ष्येयाथाम्
ī́rṣyeyāthām
ईर्ष्येध्वम्
ī́rṣyedhvam
First ईर्ष्येयम्
ī́rṣyeyam
ईर्ष्येव
ī́rṣyeva
ईर्ष्येम
ī́rṣyema
ईर्ष्येय
ī́rṣyeya
ईर्ष्येवहि
ī́rṣyevahi
ईर्ष्येमहि
ī́rṣyemahi
Participles
ईर्ष्यत्
ī́rṣyat
ईर्ष्यमाण
ī́rṣyamāṇa
Imperfect: ऐर्ष्यत् (aírṣyat), ऐर्ष्यत (aírṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third ऐर्ष्यत्
aírṣyat
ऐर्ष्यताम्
aírṣyatām
ऐर्ष्यन्
aírṣyan
ऐर्ष्यत
aírṣyata
ऐर्ष्येताम्
aírṣyetām
ऐर्ष्यन्त
aírṣyanta
Second ऐर्ष्यः
aírṣyaḥ
ऐर्ष्यतम्
aírṣyatam
ऐर्ष्यत
aírṣyata
ऐर्ष्यथाः
aírṣyathāḥ
ऐर्ष्येथाम्
aírṣyethām
ऐर्ष्यध्वम्
aírṣyadhvam
First ऐर्ष्यम्
aírṣyam
ऐर्ष्याव
aírṣyāva
ऐर्ष्याम
aírṣyāma
ऐर्ष्ये
aírṣye
ऐर्ष्यावहि
aírṣyāvahi
ऐर्ष्यामहि
aírṣyāmahi