उक्षति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Pronunciation[edit]

Etymology 1[edit]

From Proto-Indo-Aryan *Hukṣáti, from Proto-Indo-Iranian *Hukšáti, from Proto-Indo-European *h₂ugséti.

Verb[edit]

उक्षति (ukṣati) third-singular present indicative (root उक्ष्, class 1, type UP)

  1. to be strong
Conjugation[edit]
 Present: उक्षति (ukṣati), उक्षते (ukṣate), उक्ष्यते (ukṣyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third उक्षति
ukṣati
उक्षतः
ukṣataḥ
उक्षन्ति
ukṣanti
उक्षते
ukṣate
उक्षेते
ukṣete
उक्षन्ते
ukṣante
उक्ष्यते
ukṣyate
उक्ष्येते
ukṣyete
उक्ष्यन्ते
ukṣyante
Second उक्षसि
ukṣasi
उक्षथः
ukṣathaḥ
उक्षथ
ukṣatha
उक्षसे
ukṣase
उक्षेथे
ukṣethe
उक्षध्वे
ukṣadhve
उक्ष्यसे
ukṣyase
उक्ष्येथे
ukṣyethe
उक्ष्यध्वे
ukṣyadhve
First उक्षामि
ukṣāmi
उक्षावः
ukṣāvaḥ
उक्षामः
ukṣāmaḥ
उक्षे
ukṣe
उक्षावहे
ukṣāvahe
उक्षामहे
ukṣāmahe
उक्ष्ये
ukṣye
उक्ष्यावहे
ukṣyāvahe
उक्ष्यामहे
ukṣyāmahe
Imperative Mood
Third उक्षतु
ukṣatu
उक्षताम्
ukṣatām
उक्षन्तु
ukṣantu
उक्षताम्
ukṣatām
उक्षेताम्
ukṣetām
उक्षन्ताम्
ukṣantām
उक्ष्यताम्
ukṣyatām
उक्ष्येताम्
ukṣyetām
उक्ष्यन्ताम्
ukṣyantām
Second उक्ष
ukṣa
उक्षतम्
ukṣatam
उक्षत
ukṣata
उक्षस्व
ukṣasva
उक्षेथाम्
ukṣethām
उक्षध्वम्
ukṣadhvam
उक्ष्यस्व
ukṣyasva
उक्ष्येथाम्
ukṣyethām
उक्ष्यध्वम्
ukṣyadhvam
First उक्षाणि
ukṣāṇi
उक्षाव
ukṣāva
उक्षाम
ukṣāma
उक्षै
ukṣai
उक्षावहै
ukṣāvahai
उक्षामहै
ukṣāmahai
उक्ष्यै
ukṣyai
उक्ष्यावहै
ukṣyāvahai
उक्ष्यामहै
ukṣyāmahai
Optative Mood
Third उक्षेत्
ukṣet
उक्षेताम्
ukṣetām
उक्षेयुः
ukṣeyuḥ
उक्षेत
ukṣeta
उक्षेयाताम्
ukṣeyātām
उक्षेरन्
ukṣeran
उक्ष्येत
ukṣyeta
उक्ष्येयाताम्
ukṣyeyātām
उक्ष्येरन्
ukṣyeran
Second उक्षेः
ukṣeḥ
उक्षेतम्
ukṣetam
उक्षेत
ukṣeta
उक्षेथाः
ukṣethāḥ
उक्षेयाथाम्
ukṣeyāthām
उक्षेध्वम्
ukṣedhvam
उक्ष्येथाः
ukṣyethāḥ
उक्ष्येयाथाम्
ukṣyeyāthām
उक्ष्येध्वम्
ukṣyedhvam
First उक्षेयम्
ukṣeyam
उक्षेव
ukṣeva
उक्षेमः
ukṣemaḥ
उक्षेय
ukṣeya
उक्षेवहि
ukṣevahi
उक्षेमहि
ukṣemahi
उक्ष्येय
ukṣyeya
उक्ष्येवहि
ukṣyevahi
उक्ष्येमहि
ukṣyemahi
Participles
उक्षत्
ukṣat
or उक्षन्त्
ukṣant
उक्षमान
ukṣamāna
उक्ष्यमान
ukṣyamāna
 Imperfect: औक्षत् (aukṣat), औक्षत (aukṣata), औक्ष्यत (aukṣyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third औक्षत्
aukṣat
औक्षताम्
aukṣatām
औक्षन्
aukṣan
औक्षत
aukṣata
औक्षेताम्
aukṣetām
औक्षन्त
aukṣanta
औक्ष्यत
aukṣyata
औक्ष्येताम्
aukṣyetām
औक्ष्यन्त
aukṣyanta
Second औक्षः
aukṣaḥ
औक्षतम्
aukṣatam
औक्षत
aukṣata
औक्षथाः
aukṣathāḥ
औक्षेथाम्
aukṣethām
औक्षध्वम्
aukṣadhvam
औक्ष्यथाः
aukṣyathāḥ
औक्ष्येथाम्
aukṣyethām
औक्ष्यध्वम्
aukṣyadhvam
First औक्षम्
aukṣam
औक्षाव
aukṣāva
औक्षाम
aukṣāma
औक्षे
aukṣe
औक्षावहि
aukṣāvahi
औक्षामहि
aukṣāmahi
औक्ष्ये
aukṣye
औक्ष्यावहि
aukṣyāvahi
औक्ष्यामहि
aukṣyāmahi
Future conjugation of उक्षति (ukṣati)
Number Number Number
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Future tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person उक्षिष्यति
ukṣiṣyati
उक्षिष्यतः
ukṣiṣyataḥ
उक्षिष्यन्ति
ukṣiṣyanti
उक्षिष्यते
ukṣiṣyate
उक्षिष्येते
ukṣiṣyete
उक्षिष्यन्ते
ukṣiṣyante
] [
] [
] [
2nd person उक्षिष्यसि
ukṣiṣyasi
उक्षिष्यथः
ukṣiṣyathaḥ
उक्षिष्यथ
ukṣiṣyatha
उक्षिष्यसे
ukṣiṣyase
उक्षिष्येथे
ukṣiṣyethe
उक्षिष्यध्वे
ukṣiṣyadhve
] [
] [
] [
1st person उक्षिष्यामि
ukṣiṣyāmi
उक्षिष्यावः
ukṣiṣyāvaḥ
उक्षिष्यामः
ukṣiṣyāmaḥ
उक्षिष्ये
ukṣiṣye
उक्षिष्यावहे
ukṣiṣyāvahe
उक्षिष्यामहे
ukṣiṣyāmahe
] [
] [
] [
Periphrastic future tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person उक्षिता
ukṣitā
उक्षितारौ
ukṣitārau
उक्षितारः
ukṣitāraḥ
] [
] [
] [
] [
] [
] [
2nd person उक्षितासि
ukṣitāsi
उक्षितास्थः
ukṣitāsthaḥ
उक्षितास्थ
ukṣitāstha
] [
] [
] [
] [
] [
] [
1st person उक्षितास्मि
ukṣitāsmi
उक्षितास्वः
ukṣitāsvaḥ
उक्षितास्मः
ukṣitāsmaḥ
] [
] [
] [
] [
] [
] [

Etymology 2[edit]

Perhaps from Proto-Indo-European *wegʷ- (wetness, moisture).

Verb[edit]

उक्षति (ukṣati) third-singular present indicative (root उक्ष्, class 1, type UP)

  1. to sprinkle
  2. to water, moisten
  3. to scatter
  4. to throw
  5. to emit
Conjugation[edit]
 Present: उक्षति (ukṣati), उक्षते (ukṣate), उक्ष्यते (ukṣyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third उक्षति
ukṣati
उक्षतः
ukṣataḥ
उक्षन्ति
ukṣanti
उक्षते
ukṣate
उक्षेते
ukṣete
उक्षन्ते
ukṣante
उक्ष्यते
ukṣyate
उक्ष्येते
ukṣyete
उक्ष्यन्ते
ukṣyante
Second उक्षसि
ukṣasi
उक्षथः
ukṣathaḥ
उक्षथ
ukṣatha
उक्षसे
ukṣase
उक्षेथे
ukṣethe
उक्षध्वे
ukṣadhve
उक्ष्यसे
ukṣyase
उक्ष्येथे
ukṣyethe
उक्ष्यध्वे
ukṣyadhve
First उक्षामि
ukṣāmi
उक्षावः
ukṣāvaḥ
उक्षामः
ukṣāmaḥ
उक्षे
ukṣe
उक्षावहे
ukṣāvahe
उक्षामहे
ukṣāmahe
उक्ष्ये
ukṣye
उक्ष्यावहे
ukṣyāvahe
उक्ष्यामहे
ukṣyāmahe
Imperative Mood
Third उक्षतु
ukṣatu
उक्षताम्
ukṣatām
उक्षन्तु
ukṣantu
उक्षताम्
ukṣatām
उक्षेताम्
ukṣetām
उक्षन्ताम्
ukṣantām
उक्ष्यताम्
ukṣyatām
उक्ष्येताम्
ukṣyetām
उक्ष्यन्ताम्
ukṣyantām
Second उक्ष
ukṣa
उक्षतम्
ukṣatam
उक्षत
ukṣata
उक्षस्व
ukṣasva
उक्षेथाम्
ukṣethām
उक्षध्वम्
ukṣadhvam
उक्ष्यस्व
ukṣyasva
उक्ष्येथाम्
ukṣyethām
उक्ष्यध्वम्
ukṣyadhvam
First उक्षाणि
ukṣāṇi
उक्षाव
ukṣāva
उक्षाम
ukṣāma
उक्षै
ukṣai
उक्षावहै
ukṣāvahai
उक्षामहै
ukṣāmahai
उक्ष्यै
ukṣyai
उक्ष्यावहै
ukṣyāvahai
उक्ष्यामहै
ukṣyāmahai
Optative Mood
Third उक्षेत्
ukṣet
उक्षेताम्
ukṣetām
उक्षेयुः
ukṣeyuḥ
उक्षेत
ukṣeta
उक्षेयाताम्
ukṣeyātām
उक्षेरन्
ukṣeran
उक्ष्येत
ukṣyeta
उक्ष्येयाताम्
ukṣyeyātām
उक्ष्येरन्
ukṣyeran
Second उक्षेः
ukṣeḥ
उक्षेतम्
ukṣetam
उक्षेत
ukṣeta
उक्षेथाः
ukṣethāḥ
उक्षेयाथाम्
ukṣeyāthām
उक्षेध्वम्
ukṣedhvam
उक्ष्येथाः
ukṣyethāḥ
उक्ष्येयाथाम्
ukṣyeyāthām
उक्ष्येध्वम्
ukṣyedhvam
First उक्षेयम्
ukṣeyam
उक्षेव
ukṣeva
उक्षेमः
ukṣemaḥ
उक्षेय
ukṣeya
उक्षेवहि
ukṣevahi
उक्षेमहि
ukṣemahi
उक्ष्येय
ukṣyeya
उक्ष्येवहि
ukṣyevahi
उक्ष्येमहि
ukṣyemahi
Participles
उक्षत्
ukṣat
or उक्षन्त्
ukṣant
उक्षमान
ukṣamāna
उक्ष्यमान
ukṣyamāna
 Imperfect: औक्षत् (aukṣat), औक्षत (aukṣata), औक्ष्यत (aukṣyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third औक्षत्
aukṣat
औक्षताम्
aukṣatām
औक्षन्
aukṣan
औक्षत
aukṣata
औक्षेताम्
aukṣetām
औक्षन्त
aukṣanta
औक्ष्यत
aukṣyata
औक्ष्येताम्
aukṣyetām
औक्ष्यन्त
aukṣyanta
Second औक्षः
aukṣaḥ
औक्षतम्
aukṣatam
औक्षत
aukṣata
औक्षथाः
aukṣathāḥ
औक्षेथाम्
aukṣethām
औक्षध्वम्
aukṣadhvam
औक्ष्यथाः
aukṣyathāḥ
औक्ष्येथाम्
aukṣyethām
औक्ष्यध्वम्
aukṣyadhvam
First औक्षम्
aukṣam
औक्षाव
aukṣāva
औक्षाम
aukṣāma
औक्षे
aukṣe
औक्षावहि
aukṣāvahi
औक्षामहि
aukṣāmahi
औक्ष्ये
aukṣye
औक्ष्यावहि
aukṣyāvahi
औक्ष्यामहि
aukṣyāmahi
Future conjugation of उक्षति (ukṣati)
Number Number Number
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Future tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person उक्षिष्यति
ukṣiṣyati
उक्षिष्यतः
ukṣiṣyataḥ
उक्षिष्यन्ति
ukṣiṣyanti
उक्षिष्यते
ukṣiṣyate
उक्षिष्येते
ukṣiṣyete
उक्षिष्यन्ते
ukṣiṣyante
] [
] [
] [
2nd person उक्षिष्यसि
ukṣiṣyasi
उक्षिष्यथः
ukṣiṣyathaḥ
उक्षिष्यथ
ukṣiṣyatha
उक्षिष्यसे
ukṣiṣyase
उक्षिष्येथे
ukṣiṣyethe
उक्षिष्यध्वे
ukṣiṣyadhve
] [
] [
] [
1st person उक्षिष्यामि
ukṣiṣyāmi
उक्षिष्यावः
ukṣiṣyāvaḥ
उक्षिष्यामः
ukṣiṣyāmaḥ
उक्षिष्ये
ukṣiṣye
उक्षिष्यावहे
ukṣiṣyāvahe
उक्षिष्यामहे
ukṣiṣyāmahe
] [
] [
] [
Periphrastic future tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person उक्षिता
ukṣitā
उक्षितारौ
ukṣitārau
उक्षितारः
ukṣitāraḥ
] [
] [
] [
] [
] [
] [
2nd person उक्षितासि
ukṣitāsi
उक्षितास्थः
ukṣitāsthaḥ
उक्षितास्थ
ukṣitāstha
] [
] [
] [
] [
] [
] [
1st person उक्षितास्मि
ukṣitāsmi
उक्षितास्वः
ukṣitāsvaḥ
उक्षितास्मः
ukṣitāsmaḥ
] [
] [
] [
] [
] [
] [