उत्कुण

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Alternative scripts[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

  • (Vedic) IPA(key): /ut.ku.ɳɐ/, [ut̚.ku.ɳɐ]
  • (Classical) IPA(key): /ˈut̪.ku.ɳɐ/, [ˈut̪̚.ku.ɳɐ]
  • Hyphenation: उत्‧कु‧ण

Noun[edit]

उत्कुण (utkuṇa) stemm

  1. a bug, louse

Declension[edit]

Masculine a-stem declension of उत्कुण (utkuṇa)
Singular Dual Plural
Nominative उत्कुणः
utkuṇaḥ
उत्कुणौ / उत्कुणा¹
utkuṇau / utkuṇā¹
उत्कुणाः / उत्कुणासः¹
utkuṇāḥ / utkuṇāsaḥ¹
Vocative उत्कुण
utkuṇa
उत्कुणौ / उत्कुणा¹
utkuṇau / utkuṇā¹
उत्कुणाः / उत्कुणासः¹
utkuṇāḥ / utkuṇāsaḥ¹
Accusative उत्कुणम्
utkuṇam
उत्कुणौ / उत्कुणा¹
utkuṇau / utkuṇā¹
उत्कुणान्
utkuṇān
Instrumental उत्कुणेन
utkuṇena
उत्कुणाभ्याम्
utkuṇābhyām
उत्कुणैः / उत्कुणेभिः¹
utkuṇaiḥ / utkuṇebhiḥ¹
Dative उत्कुणाय
utkuṇāya
उत्कुणाभ्याम्
utkuṇābhyām
उत्कुणेभ्यः
utkuṇebhyaḥ
Ablative उत्कुणात्
utkuṇāt
उत्कुणाभ्याम्
utkuṇābhyām
उत्कुणेभ्यः
utkuṇebhyaḥ
Genitive उत्कुणस्य
utkuṇasya
उत्कुणयोः
utkuṇayoḥ
उत्कुणानाम्
utkuṇānām
Locative उत्कुणे
utkuṇe
उत्कुणयोः
utkuṇayoḥ
उत्कुणेषु
utkuṇeṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]