उत्तम

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit उत्तम (uttama).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʊt̪.t̪əm/, [ʊt̪̚.t̪ɐ̃m]

Adjective[edit]

उत्तम (uttam) (indeclinable, Urdu spelling اتم)

  1. (literary, formal) good, great (useful for a particular purpose)
    Synonym: अच्छा (acchā)
    यह उत्तम घड़ी है।yah uttam ghaṛī hai.This is a good watch.
    अति उत्तमati uttamvery good

Derived terms[edit]

Pali[edit]

Alternative forms[edit]

Adjective[edit]

उत्तम

  1. Devanagari script form of uttama

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Aryan *uttamás, from Proto-Indo-Iranian *utˢtamás, from Proto-Indo-European *úd-tm̥mós (highest, uppermost). Cognate with Avestan 𐬎𐬯𐬙𐬆𐬨𐬀 (ustəma).

Pronunciation[edit]

Adjective[edit]

उत्तम (uttamá) stem

  1. uppermost, highest, most elevated
  2. chief, principal, first, greatest
    • c. 1700 BCE – 1200 BCE, Ṛgveda 9.67.3:
      त्वं सु॑ष्वा॒णो अद्रि॑भिर॒भ्य॑र्ष॒ कनि॑क्रदत्।
      द्यु॒मन्तं॒ शुष्म॑मउत्त॒मम्
      tváṃ suṣvāṇó ádribhirabhyàrṣa kánikradat.
      dyumántaṃ śúṣmamauttamám.
      Do you when effused by the stones proceed resounding to the vessel; grant bright excellent strength.

Declension[edit]

Masculine a-stem declension of उत्तम
Nom. sg. उत्तमः (uttamaḥ)
Gen. sg. उत्तमस्य (uttamasya)
Singular Dual Plural
Nominative उत्तमः (uttamaḥ) उत्तमौ (uttamau) उत्तमाः (uttamāḥ)
Vocative उत्तम (uttama) उत्तमौ (uttamau) उत्तमाः (uttamāḥ)
Accusative उत्तमम् (uttamam) उत्तमौ (uttamau) उत्तमान् (uttamān)
Instrumental उत्तमेन (uttamena) उत्तमाभ्याम् (uttamābhyām) उत्तमैः (uttamaiḥ)
Dative उत्तमाय (uttamāya) उत्तमाभ्याम् (uttamābhyām) उत्तमेभ्यः (uttamebhyaḥ)
Ablative उत्तमात् (uttamāt) उत्तमाभ्याम् (uttamābhyām) उत्तमेभ्यः (uttamebhyaḥ)
Genitive उत्तमस्य (uttamasya) उत्तमयोः (uttamayoḥ) उत्तमानाम् (uttamānām)
Locative उत्तमे (uttame) उत्तमयोः (uttamayoḥ) उत्तमेषु (uttameṣu)
Feminine ā-stem declension of उत्तम
Nom. sg. उत्तमा (uttamā)
Gen. sg. उत्तमायाः (uttamāyāḥ)
Singular Dual Plural
Nominative उत्तमा (uttamā) उत्तमे (uttame) उत्तमाः (uttamāḥ)
Vocative उत्तमे (uttame) उत्तमे (uttame) उत्तमाः (uttamāḥ)
Accusative उत्तमाम् (uttamām) उत्तमे (uttame) उत्तमाः (uttamāḥ)
Instrumental उत्तमया (uttamayā) उत्तमाभ्याम् (uttamābhyām) उत्तमाभिः (uttamābhiḥ)
Dative उत्तमायै (uttamāyai) उत्तमाभ्याम् (uttamābhyām) उत्तमाभ्यः (uttamābhyaḥ)
Ablative उत्तमायाः (uttamāyāḥ) उत्तमाभ्याम् (uttamābhyām) उत्तमाभ्यः (uttamābhyaḥ)
Genitive उत्तमायाः (uttamāyāḥ) उत्तमयोः (uttamayoḥ) उत्तमानाम् (uttamānām)
Locative उत्तमायाम् (uttamāyām) उत्तमयोः (uttamayoḥ) उत्तमासु (uttamāsu)
Neuter a-stem declension of उत्तम
Nom. sg. उत्तमम् (uttamam)
Gen. sg. उत्तमस्य (uttamasya)
Singular Dual Plural
Nominative उत्तमम् (uttamam) उत्तमे (uttame) उत्तमानि (uttamāni)
Vocative उत्तम (uttama) उत्तमे (uttame) उत्तमानि (uttamāni)
Accusative उत्तमम् (uttamam) उत्तमे (uttame) उत्तमानि (uttamāni)
Instrumental उत्तमेन (uttamena) उत्तमाभ्याम् (uttamābhyām) उत्तमैः (uttamaiḥ)
Dative उत्तमाय (uttamāya) उत्तमाभ्याम् (uttamābhyām) उत्तमेभ्यः (uttamebhyaḥ)
Ablative उत्तमात् (uttamāt) उत्तमाभ्याम् (uttamābhyām) उत्तमेभ्यः (uttamebhyaḥ)
Genitive उत्तमस्य (uttamasya) उत्तमयोः (uttamayoḥ) उत्तमानाम् (uttamānām)
Locative उत्तमे (uttame) उत्तमयोः (uttamayoḥ) उत्तमेषु (uttameṣu)

Descendants[edit]

  • Paisaci Prakrit:
    • Punjabi: ਉੱਤੇ (utte, on, above, over, upwards, atop), from the locative
  • Hindi: उत्तम (uttam)
  • Kannada: ಉತ್ತಮ (uttama)
  • Malay: utama
  • Telugu: ఉత్తమ (uttama)