ऊष्मन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Alternative scripts[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Noun[edit]

ऊष्मन् (ūṣmán) stemm

  1. heat, warmth, glow, steam, (hot) vapour
  2. the hot season, summer
  3. ardour
  4. anger, wrath
  5. (grammar) the name applied to certain sounds, namely श् (ś), ष् (), स् (s), ह् (h), (), (), ष्क् (ṣk), and ष्प् (ṣp)

Declension[edit]

Masculine an-stem declension of ऊष्मन् (ūṣmán)
Singular Dual Plural
Nominative ऊष्मा
ūṣmā́
ऊष्माणौ / ऊष्माणा¹
ūṣmā́ṇau / ūṣmā́ṇā¹
ऊष्माणः
ūṣmā́ṇaḥ
Vocative ऊष्मन्
ū́ṣman
ऊष्माणौ / ऊष्माणा¹
ū́ṣmāṇau / ū́ṣmāṇā¹
ऊष्माणः
ū́ṣmāṇaḥ
Accusative ऊष्माणम्
ūṣmā́ṇam
ऊष्माणौ / ऊष्माणा¹
ūṣmā́ṇau / ūṣmā́ṇā¹
ऊष्मणः
ūṣmáṇaḥ
Instrumental ऊष्मणा
ūṣmáṇā
ऊष्मभ्याम्
ūṣmábhyām
ऊष्मभिः
ūṣmábhiḥ
Dative ऊष्मणे
ūṣmáṇe
ऊष्मभ्याम्
ūṣmábhyām
ऊष्मभ्यः
ūṣmábhyaḥ
Ablative ऊष्मणः
ūṣmáṇaḥ
ऊष्मभ्याम्
ūṣmábhyām
ऊष्मभ्यः
ūṣmábhyaḥ
Genitive ऊष्मणः
ūṣmáṇaḥ
ऊष्मणोः
ūṣmáṇoḥ
ऊष्मणाम्
ūṣmáṇām
Locative ऊष्मणि / ऊष्मन्¹
ūṣmáṇi / ūṣmán¹
ऊष्मणोः
ūṣmáṇoḥ
ऊष्मसु
ūṣmásu
Notes
  • ¹Vedic

Related terms[edit]

Descendants[edit]

Further reading[edit]