कण्ट

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

See कण्टक (kaṇṭaka).

Pronunciation[edit]

Noun[edit]

कण्ट (kaṇṭa) stemm

  1. thorn, prickle, sting, fishbone

Declension[edit]

Masculine a-stem declension of कण्ट
Nom. sg. कण्टः (kaṇṭaḥ)
Gen. sg. कण्टस्य (kaṇṭasya)
Singular Dual Plural
Nominative कण्टः (kaṇṭaḥ) कण्टौ (kaṇṭau) कण्टाः (kaṇṭāḥ)
Vocative कण्ट (kaṇṭa) कण्टौ (kaṇṭau) कण्टाः (kaṇṭāḥ)
Accusative कण्टम् (kaṇṭam) कण्टौ (kaṇṭau) कण्टान् (kaṇṭān)
Instrumental कण्टेन (kaṇṭena) कण्टाभ्याम् (kaṇṭābhyām) कण्टैः (kaṇṭaiḥ)
Dative कण्टाय (kaṇṭāya) कण्टाभ्याम् (kaṇṭābhyām) कण्टेभ्यः (kaṇṭebhyaḥ)
Ablative कण्टात् (kaṇṭāt) कण्टाभ्याम् (kaṇṭābhyām) कण्टेभ्यः (kaṇṭebhyaḥ)
Genitive कण्टस्य (kaṇṭasya) कण्टयोः (kaṇṭayoḥ) कण्टानाम् (kaṇṭānām)
Locative कण्टे (kaṇṭe) कण्टयोः (kaṇṭayoḥ) कण्टेषु (kaṇṭeṣu)

Derived terms[edit]

Descendants[edit]

References[edit]