कतिपय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

Related to कति (kati).

Pronunciation[edit]

Adjective[edit]

कतिपय (katipaya) stem

  1. several, some

Declension[edit]

The feminine कतिपयी (katipayī) is only encountered in the Bhāgavata Purāṇa (700 CE to 900 CE). This term declines like सर्व (sarva).

Masculine a-stem declension of कतिपय (katipayá)
Singular Dual Plural
Nominative कतिपयः
katipayáḥ
कतिपयौ / कतिपया¹
katipayaú / katipayā́¹
कतिपये / कतिपयाः
katipayé / katipayā́ḥ
Vocative कतिपय
kátipaya
कतिपयौ / कतिपया¹
kátipayau / kátipayā¹
कतिपये
katipayé
Accusative कतिपयम्
katipayám
कतिपयौ / कतिपया¹
katipayaú / katipayā́¹
कतिपयान्
katipayā́n
Instrumental कतिपयेन
katipayéna
कतिपयाभ्याम्
katipayā́bhyām
कतिपयैः
katipayaíḥ
Dative कतिपयस्मै
katipayasmai
कतिपयाभ्याम्
katipayā́bhyām
कतिपयेभ्यः
katipayébhyaḥ
Ablative कतिपयात् / कतिपयस्मात्
katipayā́t / katipayasmāt
कतिपयाभ्याम्
katipayā́bhyām
कतिपयेभ्यः
katipayébhyaḥ
Genitive कतिपयस्य
katipayásya
कतिपययोः
katipayáyoḥ
कतिपयेषाम्
katipayeṣām
Locative कतिपये / कतिपयस्मिन्
katipayé / katipayasmin
कतिपययोः
katipayáyoḥ
कतिपयेषु
katipayéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कतिपया (katipayā́)
Singular Dual Plural
Nominative कतिपया
katipayā́
कतिपये
katipayé
कतिपयाः
katipayā́ḥ
Vocative कतिपये
kátipaye
कतिपये
kátipaye
कतिपयाः
kátipayāḥ
Accusative कतिपयाम्
katipayā́m
कतिपये
katipayé
कतिपयाः
katipayā́ḥ
Instrumental कतिपयया
katipayayā
कतिपयाभ्याम्
katipayā́bhyām
कतिपयाभिः
katipayā́bhiḥ
Dative कतिपयस्यै
katipayasyai
कतिपयाभ्याम्
katipayā́bhyām
कतिपयाभ्यः
katipayā́bhyaḥ
Ablative कतिपयस्याः
katipayasyāḥ
कतिपयाभ्याम्
katipayā́bhyām
कतिपयाभ्यः
katipayā́bhyaḥ
Genitive कतिपयस्याः
katipayasyāḥ
कतिपययोः
katipayáyoḥ
कतिपयासाम्
katipayāsām
Locative कतिपयस्याम्
katipayasyām
कतिपययोः
katipayáyoḥ
कतिपयासु
katipayā́su
Neuter a-stem declension of कतिपय (katipayá)
Singular Dual Plural
Nominative कतिपयम्
katipayám
कतिपये
katipayé
कतिपयानि / कतिपया¹
katipayā́ni / katipayā́¹
Vocative कतिपय
kátipaya
कतिपये
kátipaye
कतिपयानि / कतिपया¹
kátipayāni / kátipayā¹
Accusative कतिपयम्
katipayám
कतिपये
katipayé
कतिपयानि / कतिपया¹
katipayā́ni / katipayā́¹
Instrumental कतिपयेन
katipayéna
कतिपयाभ्याम्
katipayā́bhyām
कतिपयैः
katipayaíḥ
Dative कतिपयस्मै
katipayasmai
कतिपयाभ्याम्
katipayā́bhyām
कतिपयेभ्यः
katipayébhyaḥ
Ablative कतिपयात् / कतिपयस्मात्
katipayā́t / katipayasmāt
कतिपयाभ्याम्
katipayā́bhyām
कतिपयेभ्यः
katipayébhyaḥ
Genitive कतिपयस्य
katipayásya
कतिपययोः
katipayáyoḥ
कतिपयेषाम्
katipayeṣām
Locative कतिपये / कतिपयस्मिन्
katipaye / katipayasmin
कतिपययोः
katipayáyoḥ
कतिपयेषु
katipayéṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]